सुबन्तावली ?अवतरत्

Roma

पुमान्एकद्विबहु
प्रथमाअवतरन् अवतरन्तौ अवतरन्तः
सम्बोधनम्अवतरन् अवतरन्तौ अवतरन्तः
द्वितीयाअवतरन्तम् अवतरन्तौ अवतरतः
तृतीयाअवतरता अवतरद्भ्याम् अवतरद्भिः
चतुर्थीअवतरते अवतरद्भ्याम् अवतरद्भ्यः
पञ्चमीअवतरतः अवतरद्भ्याम् अवतरद्भ्यः
षष्ठीअवतरतः अवतरतोः अवतरताम्
सप्तमीअवतरति अवतरतोः अवतरत्सु

समास अवतरत्

अव्यय ॰अवतरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria