सुबन्तावली ?इतवत्

Roma

पुमान्एकद्विबहु
प्रथमाइतवान् इतवन्तौ इतवन्तः
सम्बोधनम्इतवन् इतवन्तौ इतवन्तः
द्वितीयाइतवन्तम् इतवन्तौ इतवतः
तृतीयाइतवता इतवद्भ्याम् इतवद्भिः
चतुर्थीइतवते इतवद्भ्याम् इतवद्भ्यः
पञ्चमीइतवतः इतवद्भ्याम् इतवद्भ्यः
षष्ठीइतवतः इतवतोः इतवताम्
सप्तमीइतवति इतवतोः इतवत्सु

समास इतवत्

अव्यय ॰इतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria