सुबन्तावली ?जुग्लुञ्चान

Roma

पुमान्एकद्विबहु
प्रथमाजुग्लुञ्चानः जुग्लुञ्चानौ जुग्लुञ्चानाः
सम्बोधनम्जुग्लुञ्चान जुग्लुञ्चानौ जुग्लुञ्चानाः
द्वितीयाजुग्लुञ्चानम् जुग्लुञ्चानौ जुग्लुञ्चानान्
तृतीयाजुग्लुञ्चानेन जुग्लुञ्चानाभ्याम् जुग्लुञ्चानैः जुग्लुञ्चानेभिः
चतुर्थीजुग्लुञ्चानाय जुग्लुञ्चानाभ्याम् जुग्लुञ्चानेभ्यः
पञ्चमीजुग्लुञ्चानात् जुग्लुञ्चानाभ्याम् जुग्लुञ्चानेभ्यः
षष्ठीजुग्लुञ्चानस्य जुग्लुञ्चानयोः जुग्लुञ्चानानाम्
सप्तमीजुग्लुञ्चाने जुग्लुञ्चानयोः जुग्लुञ्चानेषु

समास जुग्लुञ्चान

अव्यय ॰जुग्लुञ्चानम् ॰जुग्लुञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria