सुबन्तावली ?ममभ्र्वस्

Roma

पुमान्एकद्विबहु
प्रथमाममभ्र्वान् ममभ्र्वांसौ ममभ्र्वांसः
सम्बोधनम्ममभ्र्वन् ममभ्र्वांसौ ममभ्र्वांसः
द्वितीयाममभ्र्वांसम् ममभ्र्वांसौ ममभ्रुषः
तृतीयाममभ्रुषा ममभ्र्वद्भ्याम् ममभ्र्वद्भिः
चतुर्थीममभ्रुषे ममभ्र्वद्भ्याम् ममभ्र्वद्भ्यः
पञ्चमीममभ्रुषः ममभ्र्वद्भ्याम् ममभ्र्वद्भ्यः
षष्ठीममभ्रुषः ममभ्रुषोः ममभ्रुषाम्
सप्तमीममभ्रुषि ममभ्रुषोः ममभ्र्वत्सु

समास ममभ्र्वत्

अव्यय ॰ममभ्र्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria