सुबन्तावली ?म्रक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाम्रक्षयितव्यः म्रक्षयितव्यौ म्रक्षयितव्याः
सम्बोधनम्म्रक्षयितव्य म्रक्षयितव्यौ म्रक्षयितव्याः
द्वितीयाम्रक्षयितव्यम् म्रक्षयितव्यौ म्रक्षयितव्यान्
तृतीयाम्रक्षयितव्येन म्रक्षयितव्याभ्याम् म्रक्षयितव्यैः म्रक्षयितव्येभिः
चतुर्थीम्रक्षयितव्याय म्रक्षयितव्याभ्याम् म्रक्षयितव्येभ्यः
पञ्चमीम्रक्षयितव्यात् म्रक्षयितव्याभ्याम् म्रक्षयितव्येभ्यः
षष्ठीम्रक्षयितव्यस्य म्रक्षयितव्ययोः म्रक्षयितव्यानाम्
सप्तमीम्रक्षयितव्ये म्रक्षयितव्ययोः म्रक्षयितव्येषु

समास म्रक्षयितव्य

अव्यय ॰म्रक्षयितव्यम् ॰म्रक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria