सुबन्तावली ?चिक्कयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिक्कयितव्यः चिक्कयितव्यौ चिक्कयितव्याः
सम्बोधनम्चिक्कयितव्य चिक्कयितव्यौ चिक्कयितव्याः
द्वितीयाचिक्कयितव्यम् चिक्कयितव्यौ चिक्कयितव्यान्
तृतीयाचिक्कयितव्येन चिक्कयितव्याभ्याम् चिक्कयितव्यैः चिक्कयितव्येभिः
चतुर्थीचिक्कयितव्याय चिक्कयितव्याभ्याम् चिक्कयितव्येभ्यः
पञ्चमीचिक्कयितव्यात् चिक्कयितव्याभ्याम् चिक्कयितव्येभ्यः
षष्ठीचिक्कयितव्यस्य चिक्कयितव्ययोः चिक्कयितव्यानाम्
सप्तमीचिक्कयितव्ये चिक्कयितव्ययोः चिक्कयितव्येषु

समास चिक्कयितव्य

अव्यय ॰चिक्कयितव्यम् ॰चिक्कयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria