सुबन्तावली ?श्मीलिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्मीलिष्यमाणः श्मीलिष्यमाणौ श्मीलिष्यमाणाः
सम्बोधनम्श्मीलिष्यमाण श्मीलिष्यमाणौ श्मीलिष्यमाणाः
द्वितीयाश्मीलिष्यमाणम् श्मीलिष्यमाणौ श्मीलिष्यमाणान्
तृतीयाश्मीलिष्यमाणेन श्मीलिष्यमाणाभ्याम् श्मीलिष्यमाणैः श्मीलिष्यमाणेभिः
चतुर्थीश्मीलिष्यमाणाय श्मीलिष्यमाणाभ्याम् श्मीलिष्यमाणेभ्यः
पञ्चमीश्मीलिष्यमाणात् श्मीलिष्यमाणाभ्याम् श्मीलिष्यमाणेभ्यः
षष्ठीश्मीलिष्यमाणस्य श्मीलिष्यमाणयोः श्मीलिष्यमाणानाम्
सप्तमीश्मीलिष्यमाणे श्मीलिष्यमाणयोः श्मीलिष्यमाणेषु

समास श्मीलिष्यमाण

अव्यय ॰श्मीलिष्यमाणम् ॰श्मीलिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria