सुबन्तावली ?विकम्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाविकम्पिष्यमाणः विकम्पिष्यमाणौ विकम्पिष्यमाणाः
सम्बोधनम्विकम्पिष्यमाण विकम्पिष्यमाणौ विकम्पिष्यमाणाः
द्वितीयाविकम्पिष्यमाणम् विकम्पिष्यमाणौ विकम्पिष्यमाणान्
तृतीयाविकम्पिष्यमाणेन विकम्पिष्यमाणाभ्याम् विकम्पिष्यमाणैः विकम्पिष्यमाणेभिः
चतुर्थीविकम्पिष्यमाणाय विकम्पिष्यमाणाभ्याम् विकम्पिष्यमाणेभ्यः
पञ्चमीविकम्पिष्यमाणात् विकम्पिष्यमाणाभ्याम् विकम्पिष्यमाणेभ्यः
षष्ठीविकम्पिष्यमाणस्य विकम्पिष्यमाणयोः विकम्पिष्यमाणानाम्
सप्तमीविकम्पिष्यमाणे विकम्पिष्यमाणयोः विकम्पिष्यमाणेषु

समास विकम्पिष्यमाण

अव्यय ॰विकम्पिष्यमाणम् ॰विकम्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria