सुबन्तावली ?विकाशिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाविकाशिष्यमाणः विकाशिष्यमाणौ विकाशिष्यमाणाः
सम्बोधनम्विकाशिष्यमाण विकाशिष्यमाणौ विकाशिष्यमाणाः
द्वितीयाविकाशिष्यमाणम् विकाशिष्यमाणौ विकाशिष्यमाणान्
तृतीयाविकाशिष्यमाणेन विकाशिष्यमाणाभ्याम् विकाशिष्यमाणैः विकाशिष्यमाणेभिः
चतुर्थीविकाशिष्यमाणाय विकाशिष्यमाणाभ्याम् विकाशिष्यमाणेभ्यः
पञ्चमीविकाशिष्यमाणात् विकाशिष्यमाणाभ्याम् विकाशिष्यमाणेभ्यः
षष्ठीविकाशिष्यमाणस्य विकाशिष्यमाणयोः विकाशिष्यमाणानाम्
सप्तमीविकाशिष्यमाणे विकाशिष्यमाणयोः विकाशिष्यमाणेषु

समास विकाशिष्यमाण

अव्यय ॰विकाशिष्यमाणम् ॰विकाशिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria