सुबन्तावली ?ऊर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऊर्जिष्यमाणः ऊर्जिष्यमाणौ ऊर्जिष्यमाणाः
सम्बोधनम्ऊर्जिष्यमाण ऊर्जिष्यमाणौ ऊर्जिष्यमाणाः
द्वितीयाऊर्जिष्यमाणम् ऊर्जिष्यमाणौ ऊर्जिष्यमाणान्
तृतीयाऊर्जिष्यमाणेन ऊर्जिष्यमाणाभ्याम् ऊर्जिष्यमाणैः ऊर्जिष्यमाणेभिः
चतुर्थीऊर्जिष्यमाणाय ऊर्जिष्यमाणाभ्याम् ऊर्जिष्यमाणेभ्यः
पञ्चमीऊर्जिष्यमाणात् ऊर्जिष्यमाणाभ्याम् ऊर्जिष्यमाणेभ्यः
षष्ठीऊर्जिष्यमाणस्य ऊर्जिष्यमाणयोः ऊर्जिष्यमाणानाम्
सप्तमीऊर्जिष्यमाणे ऊर्जिष्यमाणयोः ऊर्जिष्यमाणेषु

समास ऊर्जिष्यमाण

अव्यय ॰ऊर्जिष्यमाणम् ॰ऊर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria