सुबन्तावली ?पुस्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुस्तयिष्यमाणः पुस्तयिष्यमाणौ पुस्तयिष्यमाणाः
सम्बोधनम्पुस्तयिष्यमाण पुस्तयिष्यमाणौ पुस्तयिष्यमाणाः
द्वितीयापुस्तयिष्यमाणम् पुस्तयिष्यमाणौ पुस्तयिष्यमाणान्
तृतीयापुस्तयिष्यमाणेन पुस्तयिष्यमाणाभ्याम् पुस्तयिष्यमाणैः पुस्तयिष्यमाणेभिः
चतुर्थीपुस्तयिष्यमाणाय पुस्तयिष्यमाणाभ्याम् पुस्तयिष्यमाणेभ्यः
पञ्चमीपुस्तयिष्यमाणात् पुस्तयिष्यमाणाभ्याम् पुस्तयिष्यमाणेभ्यः
षष्ठीपुस्तयिष्यमाणस्य पुस्तयिष्यमाणयोः पुस्तयिष्यमाणानाम्
सप्तमीपुस्तयिष्यमाणे पुस्तयिष्यमाणयोः पुस्तयिष्यमाणेषु

समास पुस्तयिष्यमाण

अव्यय ॰पुस्तयिष्यमाणम् ॰पुस्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria