सुबन्तावली ?क्षेविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षेविष्यमाणः क्षेविष्यमाणौ क्षेविष्यमाणाः
सम्बोधनम्क्षेविष्यमाण क्षेविष्यमाणौ क्षेविष्यमाणाः
द्वितीयाक्षेविष्यमाणम् क्षेविष्यमाणौ क्षेविष्यमाणान्
तृतीयाक्षेविष्यमाणेन क्षेविष्यमाणाभ्याम् क्षेविष्यमाणैः क्षेविष्यमाणेभिः
चतुर्थीक्षेविष्यमाणाय क्षेविष्यमाणाभ्याम् क्षेविष्यमाणेभ्यः
पञ्चमीक्षेविष्यमाणात् क्षेविष्यमाणाभ्याम् क्षेविष्यमाणेभ्यः
षष्ठीक्षेविष्यमाणस्य क्षेविष्यमाणयोः क्षेविष्यमाणानाम्
सप्तमीक्षेविष्यमाणे क्षेविष्यमाणयोः क्षेविष्यमाणेषु

समास क्षेविष्यमाण

अव्यय ॰क्षेविष्यमाणम् ॰क्षेविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria