सुबन्तावली ?धन्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधन्विष्यमाणः धन्विष्यमाणौ धन्विष्यमाणाः
सम्बोधनम्धन्विष्यमाण धन्विष्यमाणौ धन्विष्यमाणाः
द्वितीयाधन्विष्यमाणम् धन्विष्यमाणौ धन्विष्यमाणान्
तृतीयाधन्विष्यमाणेन धन्विष्यमाणाभ्याम् धन्विष्यमाणैः धन्विष्यमाणेभिः
चतुर्थीधन्विष्यमाणाय धन्विष्यमाणाभ्याम् धन्विष्यमाणेभ्यः
पञ्चमीधन्विष्यमाणात् धन्विष्यमाणाभ्याम् धन्विष्यमाणेभ्यः
षष्ठीधन्विष्यमाणस्य धन्विष्यमाणयोः धन्विष्यमाणानाम्
सप्तमीधन्विष्यमाणे धन्विष्यमाणयोः धन्विष्यमाणेषु

समास धन्विष्यमाण

अव्यय ॰धन्विष्यमाणम् ॰धन्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria