सुबन्तावली ?गोमयतवती

Roma

स्त्रीएकद्विबहु
प्रथमागोमयतवती गोमयतवत्यौ गोमयतवत्यः
सम्बोधनम्गोमयतवति गोमयतवत्यौ गोमयतवत्यः
द्वितीयागोमयतवतीम् गोमयतवत्यौ गोमयतवतीः
तृतीयागोमयतवत्या गोमयतवतीभ्याम् गोमयतवतीभिः
चतुर्थीगोमयतवत्यै गोमयतवतीभ्याम् गोमयतवतीभ्यः
पञ्चमीगोमयतवत्याः गोमयतवतीभ्याम् गोमयतवतीभ्यः
षष्ठीगोमयतवत्याः गोमयतवत्योः गोमयतवतीनाम्
सप्तमीगोमयतवत्याम् गोमयतवत्योः गोमयतवतीषु

समास गोमयतवति गोमयतवती

अव्यय ॰गोमयतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria