सुबन्तावली ?श्येनायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्येनायिष्यमाणा श्येनायिष्यमाणे श्येनायिष्यमाणाः
सम्बोधनम्श्येनायिष्यमाणे श्येनायिष्यमाणे श्येनायिष्यमाणाः
द्वितीयाश्येनायिष्यमाणाम् श्येनायिष्यमाणे श्येनायिष्यमाणाः
तृतीयाश्येनायिष्यमाणया श्येनायिष्यमाणाभ्याम् श्येनायिष्यमाणाभिः
चतुर्थीश्येनायिष्यमाणायै श्येनायिष्यमाणाभ्याम् श्येनायिष्यमाणाभ्यः
पञ्चमीश्येनायिष्यमाणायाः श्येनायिष्यमाणाभ्याम् श्येनायिष्यमाणाभ्यः
षष्ठीश्येनायिष्यमाणायाः श्येनायिष्यमाणयोः श्येनायिष्यमाणानाम्
सप्तमीश्येनायिष्यमाणायाम् श्येनायिष्यमाणयोः श्येनायिष्यमाणासु

अव्यय ॰श्येनायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria