सुबन्तावली ?भर्त्सिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाभर्त्सिष्यमाणा भर्त्सिष्यमाणे भर्त्सिष्यमाणाः
सम्बोधनम्भर्त्सिष्यमाणे भर्त्सिष्यमाणे भर्त्सिष्यमाणाः
द्वितीयाभर्त्सिष्यमाणाम् भर्त्सिष्यमाणे भर्त्सिष्यमाणाः
तृतीयाभर्त्सिष्यमाणया भर्त्सिष्यमाणाभ्याम् भर्त्सिष्यमाणाभिः
चतुर्थीभर्त्सिष्यमाणायै भर्त्सिष्यमाणाभ्याम् भर्त्सिष्यमाणाभ्यः
पञ्चमीभर्त्सिष्यमाणायाः भर्त्सिष्यमाणाभ्याम् भर्त्सिष्यमाणाभ्यः
षष्ठीभर्त्सिष्यमाणायाः भर्त्सिष्यमाणयोः भर्त्सिष्यमाणानाम्
सप्तमीभर्त्सिष्यमाणायाम् भर्त्सिष्यमाणयोः भर्त्सिष्यमाणासु

अव्यय ॰भर्त्सिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria