सुबन्तावली ?श्येनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्येनायिष्यन्ती श्येनायिष्यन्त्यौ श्येनायिष्यन्त्यः
सम्बोधनम्श्येनायिष्यन्ति श्येनायिष्यन्त्यौ श्येनायिष्यन्त्यः
द्वितीयाश्येनायिष्यन्तीम् श्येनायिष्यन्त्यौ श्येनायिष्यन्तीः
तृतीयाश्येनायिष्यन्त्या श्येनायिष्यन्तीभ्याम् श्येनायिष्यन्तीभिः
चतुर्थीश्येनायिष्यन्त्यै श्येनायिष्यन्तीभ्याम् श्येनायिष्यन्तीभ्यः
पञ्चमीश्येनायिष्यन्त्याः श्येनायिष्यन्तीभ्याम् श्येनायिष्यन्तीभ्यः
षष्ठीश्येनायिष्यन्त्याः श्येनायिष्यन्त्योः श्येनायिष्यन्तीनाम्
सप्तमीश्येनायिष्यन्त्याम् श्येनायिष्यन्त्योः श्येनायिष्यन्तीषु

समास श्येनायिष्यन्ति श्येनायिष्यन्ती

अव्यय ॰श्येनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria