सुबन्तावली ?पुष्करायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुष्करायिष्यन्ती पुष्करायिष्यन्त्यौ पुष्करायिष्यन्त्यः
सम्बोधनम्पुष्करायिष्यन्ति पुष्करायिष्यन्त्यौ पुष्करायिष्यन्त्यः
द्वितीयापुष्करायिष्यन्तीम् पुष्करायिष्यन्त्यौ पुष्करायिष्यन्तीः
तृतीयापुष्करायिष्यन्त्या पुष्करायिष्यन्तीभ्याम् पुष्करायिष्यन्तीभिः
चतुर्थीपुष्करायिष्यन्त्यै पुष्करायिष्यन्तीभ्याम् पुष्करायिष्यन्तीभ्यः
पञ्चमीपुष्करायिष्यन्त्याः पुष्करायिष्यन्तीभ्याम् पुष्करायिष्यन्तीभ्यः
षष्ठीपुष्करायिष्यन्त्याः पुष्करायिष्यन्त्योः पुष्करायिष्यन्तीनाम्
सप्तमीपुष्करायिष्यन्त्याम् पुष्करायिष्यन्त्योः पुष्करायिष्यन्तीषु

समास पुष्करायिष्यन्ति पुष्करायिष्यन्ती

अव्यय ॰पुष्करायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria