सुबन्तावली ?मेलापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामेलापयिष्यन्ती मेलापयिष्यन्त्यौ मेलापयिष्यन्त्यः
सम्बोधनम्मेलापयिष्यन्ति मेलापयिष्यन्त्यौ मेलापयिष्यन्त्यः
द्वितीयामेलापयिष्यन्तीम् मेलापयिष्यन्त्यौ मेलापयिष्यन्तीः
तृतीयामेलापयिष्यन्त्या मेलापयिष्यन्तीभ्याम् मेलापयिष्यन्तीभिः
चतुर्थीमेलापयिष्यन्त्यै मेलापयिष्यन्तीभ्याम् मेलापयिष्यन्तीभ्यः
पञ्चमीमेलापयिष्यन्त्याः मेलापयिष्यन्तीभ्याम् मेलापयिष्यन्तीभ्यः
षष्ठीमेलापयिष्यन्त्याः मेलापयिष्यन्त्योः मेलापयिष्यन्तीनाम्
सप्तमीमेलापयिष्यन्त्याम् मेलापयिष्यन्त्योः मेलापयिष्यन्तीषु

समास मेलापयिष्यन्ति मेलापयिष्यन्ती

अव्यय ॰मेलापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria