सुबन्तावली ?तालुक्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमातालुक्ष्यायणी तालुक्ष्यायण्यौ तालुक्ष्यायण्यः
सम्बोधनम्तालुक्ष्यायणि तालुक्ष्यायण्यौ तालुक्ष्यायण्यः
द्वितीयातालुक्ष्यायणीम् तालुक्ष्यायण्यौ तालुक्ष्यायणीः
तृतीयातालुक्ष्यायण्या तालुक्ष्यायणीभ्याम् तालुक्ष्यायणीभिः
चतुर्थीतालुक्ष्यायण्यै तालुक्ष्यायणीभ्याम् तालुक्ष्यायणीभ्यः
पञ्चमीतालुक्ष्यायण्याः तालुक्ष्यायणीभ्याम् तालुक्ष्यायणीभ्यः
षष्ठीतालुक्ष्यायण्याः तालुक्ष्यायण्योः तालुक्ष्यायणीनाम्
सप्तमीतालुक्ष्यायण्याम् तालुक्ष्यायण्योः तालुक्ष्यायणीषु

समास तालुक्ष्यायणि तालुक्ष्यायणी

अव्यय ॰तालुक्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria