सुबन्तावली ?सोमसुर्यप्रकाशा

Roma

स्त्रीएकद्विबहु
प्रथमासोमसुर्यप्रकाशा सोमसुर्यप्रकाशे सोमसुर्यप्रकाशाः
सम्बोधनम्सोमसुर्यप्रकाशे सोमसुर्यप्रकाशे सोमसुर्यप्रकाशाः
द्वितीयासोमसुर्यप्रकाशाम् सोमसुर्यप्रकाशे सोमसुर्यप्रकाशाः
तृतीयासोमसुर्यप्रकाशया सोमसुर्यप्रकाशाभ्याम् सोमसुर्यप्रकाशाभिः
चतुर्थीसोमसुर्यप्रकाशायै सोमसुर्यप्रकाशाभ्याम् सोमसुर्यप्रकाशाभ्यः
पञ्चमीसोमसुर्यप्रकाशायाः सोमसुर्यप्रकाशाभ्याम् सोमसुर्यप्रकाशाभ्यः
षष्ठीसोमसुर्यप्रकाशायाः सोमसुर्यप्रकाशयोः सोमसुर्यप्रकाशानाम्
सप्तमीसोमसुर्यप्रकाशायाम् सोमसुर्यप्रकाशयोः सोमसुर्यप्रकाशासु

अव्यय ॰सोमसुर्यप्रकाशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria