सुबन्तावली ?सिद्धान्तसङ्ग्रहटीका

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धान्तसङ्ग्रहटीका सिद्धान्तसङ्ग्रहटीके सिद्धान्तसङ्ग्रहटीकाः
सम्बोधनम्सिद्धान्तसङ्ग्रहटीके सिद्धान्तसङ्ग्रहटीके सिद्धान्तसङ्ग्रहटीकाः
द्वितीयासिद्धान्तसङ्ग्रहटीकाम् सिद्धान्तसङ्ग्रहटीके सिद्धान्तसङ्ग्रहटीकाः
तृतीयासिद्धान्तसङ्ग्रहटीकया सिद्धान्तसङ्ग्रहटीकाभ्याम् सिद्धान्तसङ्ग्रहटीकाभिः
चतुर्थीसिद्धान्तसङ्ग्रहटीकायै सिद्धान्तसङ्ग्रहटीकाभ्याम् सिद्धान्तसङ्ग्रहटीकाभ्यः
पञ्चमीसिद्धान्तसङ्ग्रहटीकायाः सिद्धान्तसङ्ग्रहटीकाभ्याम् सिद्धान्तसङ्ग्रहटीकाभ्यः
षष्ठीसिद्धान्तसङ्ग्रहटीकायाः सिद्धान्तसङ्ग्रहटीकयोः सिद्धान्तसङ्ग्रहटीकानाम्
सप्तमीसिद्धान्तसङ्ग्रहटीकायाम् सिद्धान्तसङ्ग्रहटीकयोः सिद्धान्तसङ्ग्रहटीकासु

अव्यय ॰सिद्धान्तसङ्ग्रहटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria