सुबन्तावली ?सप्तदशवता

Roma

स्त्रीएकद्विबहु
प्रथमासप्तदशवता सप्तदशवते सप्तदशवताः
सम्बोधनम्सप्तदशवते सप्तदशवते सप्तदशवताः
द्वितीयासप्तदशवताम् सप्तदशवते सप्तदशवताः
तृतीयासप्तदशवतया सप्तदशवताभ्याम् सप्तदशवताभिः
चतुर्थीसप्तदशवतायै सप्तदशवताभ्याम् सप्तदशवताभ्यः
पञ्चमीसप्तदशवतायाः सप्तदशवताभ्याम् सप्तदशवताभ्यः
षष्ठीसप्तदशवतायाः सप्तदशवतयोः सप्तदशवतानाम्
सप्तमीसप्तदशवतायाम् सप्तदशवतयोः सप्तदशवतासु

अव्यय ॰सप्तदशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria