सुबन्तावली ?प्रतिपिपादयिषु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिपिपादयिषु आ प्रतिपिपादयिषु ए प्रतिपिपादयिषु आः
सम्बोधनम्प्रतिपिपादयिषु ए प्रतिपिपादयिषु ए प्रतिपिपादयिषु आः
द्वितीयाप्रतिपिपादयिषु आम् प्रतिपिपादयिषु ए प्रतिपिपादयिषु आः
तृतीयाप्रतिपिपादयिषु अया प्रतिपिपादयिषु आभ्याम् प्रतिपिपादयिषु आभिः
चतुर्थीप्रतिपिपादयिषु आयै प्रतिपिपादयिषु आभ्याम् प्रतिपिपादयिषु आभ्यः
पञ्चमीप्रतिपिपादयिषु आयाः प्रतिपिपादयिषु आभ्याम् प्रतिपिपादयिषु आभ्यः
षष्ठीप्रतिपिपादयिषु आयाः प्रतिपिपादयिषु अयोः प्रतिपिपादयिषु आनाम्
सप्तमीप्रतिपिपादयिषु आयाम् प्रतिपिपादयिषु अयोः प्रतिपिपादयिषु आसु

अव्यय ॰प्रतिपिपादयिषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria