सुबन्तावली ?दैवोपहतका

Roma

स्त्रीएकद्विबहु
प्रथमादैवोपहतका दैवोपहतके दैवोपहतकाः
सम्बोधनम्दैवोपहतके दैवोपहतके दैवोपहतकाः
द्वितीयादैवोपहतकाम् दैवोपहतके दैवोपहतकाः
तृतीयादैवोपहतकया दैवोपहतकाभ्याम् दैवोपहतकाभिः
चतुर्थीदैवोपहतकायै दैवोपहतकाभ्याम् दैवोपहतकाभ्यः
पञ्चमीदैवोपहतकायाः दैवोपहतकाभ्याम् दैवोपहतकाभ्यः
षष्ठीदैवोपहतकायाः दैवोपहतकयोः दैवोपहतकानाम्
सप्तमीदैवोपहतकायाम् दैवोपहतकयोः दैवोपहतकासु

अव्यय ॰दैवोपहतकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria