सुबन्तावली ?अपचमानका

Roma

स्त्रीएकद्विबहु
प्रथमाअपचमानका अपचमानके अपचमानकाः
सम्बोधनम्अपचमानके अपचमानके अपचमानकाः
द्वितीयाअपचमानकाम् अपचमानके अपचमानकाः
तृतीयाअपचमानकया अपचमानकाभ्याम् अपचमानकाभिः
चतुर्थीअपचमानकायै अपचमानकाभ्याम् अपचमानकाभ्यः
पञ्चमीअपचमानकायाः अपचमानकाभ्याम् अपचमानकाभ्यः
षष्ठीअपचमानकायाः अपचमानकयोः अपचमानकानाम्
सप्तमीअपचमानकायाम् अपचमानकयोः अपचमानकासु

अव्यय ॰अपचमानकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria