सुबन्तावली ?वटयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावटयन्ती वटयन्त्यौ वटयन्त्यः
सम्बोधनम्वटयन्ति वटयन्त्यौ वटयन्त्यः
द्वितीयावटयन्तीम् वटयन्त्यौ वटयन्तीः
तृतीयावटयन्त्या वटयन्तीभ्याम् वटयन्तीभिः
चतुर्थीवटयन्त्यै वटयन्तीभ्याम् वटयन्तीभ्यः
पञ्चमीवटयन्त्याः वटयन्तीभ्याम् वटयन्तीभ्यः
षष्ठीवटयन्त्याः वटयन्त्योः वटयन्तीनाम्
सप्तमीवटयन्त्याम् वटयन्त्योः वटयन्तीषु

समास वटयन्ति वटयन्ती

अव्यय ॰वटयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria