सुबन्तावली ?भलयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभलयन्ती भलयन्त्यौ भलयन्त्यः
सम्बोधनम्भलयन्ति भलयन्त्यौ भलयन्त्यः
द्वितीयाभलयन्तीम् भलयन्त्यौ भलयन्तीः
तृतीयाभलयन्त्या भलयन्तीभ्याम् भलयन्तीभिः
चतुर्थीभलयन्त्यै भलयन्तीभ्याम् भलयन्तीभ्यः
पञ्चमीभलयन्त्याः भलयन्तीभ्याम् भलयन्तीभ्यः
षष्ठीभलयन्त्याः भलयन्त्योः भलयन्तीनाम्
सप्तमीभलयन्त्याम् भलयन्त्योः भलयन्तीषु

समास भलयन्ति भलयन्ती

अव्यय ॰भलयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria