सुबन्तावली ?चिक्कयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्कयिष्यमाणा चिक्कयिष्यमाणे चिक्कयिष्यमाणाः
सम्बोधनम्चिक्कयिष्यमाणे चिक्कयिष्यमाणे चिक्कयिष्यमाणाः
द्वितीयाचिक्कयिष्यमाणाम् चिक्कयिष्यमाणे चिक्कयिष्यमाणाः
तृतीयाचिक्कयिष्यमाणया चिक्कयिष्यमाणाभ्याम् चिक्कयिष्यमाणाभिः
चतुर्थीचिक्कयिष्यमाणायै चिक्कयिष्यमाणाभ्याम् चिक्कयिष्यमाणाभ्यः
पञ्चमीचिक्कयिष्यमाणायाः चिक्कयिष्यमाणाभ्याम् चिक्कयिष्यमाणाभ्यः
षष्ठीचिक्कयिष्यमाणायाः चिक्कयिष्यमाणयोः चिक्कयिष्यमाणानाम्
सप्तमीचिक्कयिष्यमाणायाम् चिक्कयिष्यमाणयोः चिक्कयिष्यमाणासु

अव्यय ॰चिक्कयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria