सुबन्तावली ?श्मीलिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्मीलिष्यन्ती श्मीलिष्यन्त्यौ श्मीलिष्यन्त्यः
सम्बोधनम्श्मीलिष्यन्ति श्मीलिष्यन्त्यौ श्मीलिष्यन्त्यः
द्वितीयाश्मीलिष्यन्तीम् श्मीलिष्यन्त्यौ श्मीलिष्यन्तीः
तृतीयाश्मीलिष्यन्त्या श्मीलिष्यन्तीभ्याम् श्मीलिष्यन्तीभिः
चतुर्थीश्मीलिष्यन्त्यै श्मीलिष्यन्तीभ्याम् श्मीलिष्यन्तीभ्यः
पञ्चमीश्मीलिष्यन्त्याः श्मीलिष्यन्तीभ्याम् श्मीलिष्यन्तीभ्यः
षष्ठीश्मीलिष्यन्त्याः श्मीलिष्यन्त्योः श्मीलिष्यन्तीनाम्
सप्तमीश्मीलिष्यन्त्याम् श्मीलिष्यन्त्योः श्मीलिष्यन्तीषु

समास श्मीलिष्यन्ति श्मीलिष्यन्ती

अव्यय ॰श्मीलिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria