सुबन्तावली ?स्नोसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्नोसिष्यन्ती स्नोसिष्यन्त्यौ स्नोसिष्यन्त्यः
सम्बोधनम्स्नोसिष्यन्ति स्नोसिष्यन्त्यौ स्नोसिष्यन्त्यः
द्वितीयास्नोसिष्यन्तीम् स्नोसिष्यन्त्यौ स्नोसिष्यन्तीः
तृतीयास्नोसिष्यन्त्या स्नोसिष्यन्तीभ्याम् स्नोसिष्यन्तीभिः
चतुर्थीस्नोसिष्यन्त्यै स्नोसिष्यन्तीभ्याम् स्नोसिष्यन्तीभ्यः
पञ्चमीस्नोसिष्यन्त्याः स्नोसिष्यन्तीभ्याम् स्नोसिष्यन्तीभ्यः
षष्ठीस्नोसिष्यन्त्याः स्नोसिष्यन्त्योः स्नोसिष्यन्तीनाम्
सप्तमीस्नोसिष्यन्त्याम् स्नोसिष्यन्त्योः स्नोसिष्यन्तीषु

समास स्नोसिष्यन्ति स्नोसिष्यन्ती

अव्यय ॰स्नोसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria