सुबन्तावली ?रोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोटयिष्यन्ती रोटयिष्यन्त्यौ रोटयिष्यन्त्यः
सम्बोधनम्रोटयिष्यन्ति रोटयिष्यन्त्यौ रोटयिष्यन्त्यः
द्वितीयारोटयिष्यन्तीम् रोटयिष्यन्त्यौ रोटयिष्यन्तीः
तृतीयारोटयिष्यन्त्या रोटयिष्यन्तीभ्याम् रोटयिष्यन्तीभिः
चतुर्थीरोटयिष्यन्त्यै रोटयिष्यन्तीभ्याम् रोटयिष्यन्तीभ्यः
पञ्चमीरोटयिष्यन्त्याः रोटयिष्यन्तीभ्याम् रोटयिष्यन्तीभ्यः
षष्ठीरोटयिष्यन्त्याः रोटयिष्यन्त्योः रोटयिष्यन्तीनाम्
सप्तमीरोटयिष्यन्त्याम् रोटयिष्यन्त्योः रोटयिष्यन्तीषु

समास रोटयिष्यन्ति रोटयिष्यन्ती

अव्यय ॰रोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria