सुबन्तावली ?प्रैणिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रैणिष्यन्ती प्रैणिष्यन्त्यौ प्रैणिष्यन्त्यः
सम्बोधनम्प्रैणिष्यन्ति प्रैणिष्यन्त्यौ प्रैणिष्यन्त्यः
द्वितीयाप्रैणिष्यन्तीम् प्रैणिष्यन्त्यौ प्रैणिष्यन्तीः
तृतीयाप्रैणिष्यन्त्या प्रैणिष्यन्तीभ्याम् प्रैणिष्यन्तीभिः
चतुर्थीप्रैणिष्यन्त्यै प्रैणिष्यन्तीभ्याम् प्रैणिष्यन्तीभ्यः
पञ्चमीप्रैणिष्यन्त्याः प्रैणिष्यन्तीभ्याम् प्रैणिष्यन्तीभ्यः
षष्ठीप्रैणिष्यन्त्याः प्रैणिष्यन्त्योः प्रैणिष्यन्तीनाम्
सप्तमीप्रैणिष्यन्त्याम् प्रैणिष्यन्त्योः प्रैणिष्यन्तीषु

समास प्रैणिष्यन्ति प्रैणिष्यन्ती

अव्यय ॰प्रैणिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria