सुबन्तावली ?चिल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिल्लिष्यन्ती चिल्लिष्यन्त्यौ चिल्लिष्यन्त्यः
सम्बोधनम्चिल्लिष्यन्ति चिल्लिष्यन्त्यौ चिल्लिष्यन्त्यः
द्वितीयाचिल्लिष्यन्तीम् चिल्लिष्यन्त्यौ चिल्लिष्यन्तीः
तृतीयाचिल्लिष्यन्त्या चिल्लिष्यन्तीभ्याम् चिल्लिष्यन्तीभिः
चतुर्थीचिल्लिष्यन्त्यै चिल्लिष्यन्तीभ्याम् चिल्लिष्यन्तीभ्यः
पञ्चमीचिल्लिष्यन्त्याः चिल्लिष्यन्तीभ्याम् चिल्लिष्यन्तीभ्यः
षष्ठीचिल्लिष्यन्त्याः चिल्लिष्यन्त्योः चिल्लिष्यन्तीनाम्
सप्तमीचिल्लिष्यन्त्याम् चिल्लिष्यन्त्योः चिल्लिष्यन्तीषु

समास चिल्लिष्यन्ति चिल्लिष्यन्ती

अव्यय ॰चिल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria