सुबन्तावली ?चिक्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्कयिष्यन्ती चिक्कयिष्यन्त्यौ चिक्कयिष्यन्त्यः
सम्बोधनम्चिक्कयिष्यन्ति चिक्कयिष्यन्त्यौ चिक्कयिष्यन्त्यः
द्वितीयाचिक्कयिष्यन्तीम् चिक्कयिष्यन्त्यौ चिक्कयिष्यन्तीः
तृतीयाचिक्कयिष्यन्त्या चिक्कयिष्यन्तीभ्याम् चिक्कयिष्यन्तीभिः
चतुर्थीचिक्कयिष्यन्त्यै चिक्कयिष्यन्तीभ्याम् चिक्कयिष्यन्तीभ्यः
पञ्चमीचिक्कयिष्यन्त्याः चिक्कयिष्यन्तीभ्याम् चिक्कयिष्यन्तीभ्यः
षष्ठीचिक्कयिष्यन्त्याः चिक्कयिष्यन्त्योः चिक्कयिष्यन्तीनाम्
सप्तमीचिक्कयिष्यन्त्याम् चिक्कयिष्यन्त्योः चिक्कयिष्यन्तीषु

समास चिक्कयिष्यन्ति चिक्कयिष्यन्ती

अव्यय ॰चिक्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria