सुबन्तावली ?चण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचण्डयिष्यन्ती चण्डयिष्यन्त्यौ चण्डयिष्यन्त्यः
सम्बोधनम्चण्डयिष्यन्ति चण्डयिष्यन्त्यौ चण्डयिष्यन्त्यः
द्वितीयाचण्डयिष्यन्तीम् चण्डयिष्यन्त्यौ चण्डयिष्यन्तीः
तृतीयाचण्डयिष्यन्त्या चण्डयिष्यन्तीभ्याम् चण्डयिष्यन्तीभिः
चतुर्थीचण्डयिष्यन्त्यै चण्डयिष्यन्तीभ्याम् चण्डयिष्यन्तीभ्यः
पञ्चमीचण्डयिष्यन्त्याः चण्डयिष्यन्तीभ्याम् चण्डयिष्यन्तीभ्यः
षष्ठीचण्डयिष्यन्त्याः चण्डयिष्यन्त्योः चण्डयिष्यन्तीनाम्
सप्तमीचण्डयिष्यन्त्याम् चण्डयिष्यन्त्योः चण्डयिष्यन्तीषु

समास चण्डयिष्यन्ति चण्डयिष्यन्ती

अव्यय ॰चण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria