Sanskrit Corpus Reader

Version 3.64 [2025-01-20]

Nala /
  1. bṛhadaśva_uvāca| āsīdrājā nalo nāma vīrasenasuto balī| upapannoguṇair iṣṭai rūpavān aśvakovidaḥ
  2. atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā| uparyupari sarveṣām āditya iva tejasā
  3. brahmaṇyo vedavicchūro niṣadheṣu mahīpatiḥ| akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
  4. īpsito naranārīṇām udāraḥ saṃyatendriyaḥ| rakṣito dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam
  5. tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ| śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ
  6. sa prajārthe paraṃ yatnam akarot susamāhitaḥ| tam abhyagacchad brahmarṣir damano nāma bhārata
  7. taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit| mahiṣyā saha rājendra satkāreṇa suvarcasam
  8. tasmai prasanno damanaḥ sabhāryāya varaṃ dadau kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ
  9. damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam| upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān
  10. damayantī tu rūpeṇa tejasā yaśasā śriyā| saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā
  11. atha tāṃ vayasi prāpte dāsīnāṃ samalaṅkṛtam| śataṃ śataṃ sakhīnāṃ ca tathā paryupāsacchacīm iva
  12. tatra sma rājate bhaimī sarvābharaṇabhūṣitā| sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā
  13. atīva rūpasampannā śrīr ivāyatalocanā| na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit
  14. mānuṣeṣv api cānyeṣu dṛṣṭapūrvāthavā śrutā| cittapramāthinī bālā devānām api sundarī
  15. nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi lokeṣvapratimo bhuvi| kandarpa iva rūpeṇa mūrtimān abhavat svayam
  16. tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt| naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
  17. tayor adṛṣṭakāmo 'bhūcchṛṇvatoḥ satataṃ guṇān| anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ
  18. aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā| antaḥpurasamīpasthe vana āste rahogataḥ
  19. sa dadarśa tato haṃsāñ jātarūpapariṣkṛtān| vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam
  20. tato 'ntarikṣago vācaṃ vyājahāra nalaṃ tadā| hantavyo 'smi na te rājan kariṣyāmi hi tava priyam
  21. damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha| yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhicit
  22. evam uktas tato haṃsam utsasarja mahīpatiḥ| te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ
  23. vidarbhanagarīṃ gatvā damayantyās tadāntike| nipetus te garutmantaḥ sā dadarśa ca tān gaṇān
  24. sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā| hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame
  25. atha haṃsā visasṛpuḥ sarvataḥ pramadāvane| ekaikaśas tadā kanyās tān haṃsān samupādravan
  26. damayantī tu yaṃ haṃsaṃ samupādhāvad antike| sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt
  27. damayanti nalo nāma niṣadheṣu mahīpatiḥ| aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ
  28. tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini| saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame
  29. vayaṃ hi devagandharvamānuṣoragarākṣasān| dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
  30. tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ| viśiṣṭāyā viśiṣṭena saṅgamo guṇavān bhavet
  31. evam uktā tu haṃsena damayantī viśāṃ pate| abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada
  32. tathety uktvāṇḍajaḥ kanyāṃ vidarbhasya viśāṃ pate| punar āgamya niṣadhān nale sarvaṃ nyavedayat
  33. iti nalopākhyāne prathamaḥ sargaḥ
  34. bṛhadaśva uvāca| damayantī tu tacchrutvā vaco haṃsasya bhārata| tadā prabhṛti nasvasthā nalaṃ prati babhūva sā
  35. tataś cintāparā dīnā vivarṇavadanā kṛśā babhūva damayantī tu niḥśvāsaparamā tadā
  36. ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā| pāṇḍuvarṇā kṣaṇenātha hṛcchayāviṣṭacetanā
  37. na śayyāsanabhogeṣu ratiṃ vindati karhicit| na naktaṃ na divā śete hā| hā| iti rudatī punaḥ
  38. tato vidarbhapataye damayantyāḥ sakhījanaḥ| nyavedayat tām asvasthām damayantīṃ nareśvare
  39. tacchrutvā nṛpatir bhīmo damayantīsakhīgaṇāt| cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati
  40. sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām| apaśyad ātmanā kāryaṃ damayantyāḥ svayaṃvaram
  41. sa sannimantrayāmāsa mahīpālān viśāṃ patiḥ| anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
  42. śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram| abhijagmus tato bhīmam rājāno bhīmaśāsanāt
  43. hastyaśvarathaghoṣeṇa pūrayanto vasundharām| vicitramālyābharaṇair balair dṛśyaiḥ svalaṅkṛtaiḥ
  44. teṣāṃ bhīmo mahābāhuḥ pārthivānāṃ mahātmanām| yathārham akarot pūjāṃ te 'vasaṃs tatra pūjitāḥ
  45. etasminn eva kāle tu surāṇām ṛṣisattamau| aṭamānau mahātmānāv indralokam ito gatau
  46. nāradaḥ parvataś caiva mahāprājñau mahāvratau devarājasya bhavanaṃ viviśāte supūjitau
  47. tāv arcayitvā maghavā tataḥ kuśalam avyayam| papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
  48. nārada uvāca| āvayoḥ kuśalaṃ deva sarvatragatam īśvara| loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho
  49. bṛhadaśva uvāca| nāradasya vacaḥ śrutvā papraccha balavṛtrahā| dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
  50. śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ| ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
  51. kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham| āgacchato mahīpālān atithīn dayitān mama
  52. evam uktas tu śakreṇa nāradaḥ pratyabhāṣata| śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ
  53. vidarbharājaduhitā damayantīti viśrutā| rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
  54. tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva| tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
  55. tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ| kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
  56. etasmin kathyamāne tu lokapālāś ca sāgnikāḥ| ājagmur devarājasya samīpam amarottamāḥ
  57. tatas tac chuśruvuḥ sarve nāradasya vaco mahat| śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
  58. tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ| vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
  59. nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam| abhyagacchad adīnātmā damayantīm anuvrataḥ
  60. atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam| sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā
  61. taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim| tasthur vigatasaṅkalpā vismitā rūpasampadā
  62. tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ| abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
  63. bho bho naiṣadha rājendra nala satyavrato bhavān| asmākaṃ kuru sāhāyyaṃ dūto bhava narottama
  64. iti nalopākhyāne dvitīyaḥ sargaḥ
  65. bṛhadaśva uvāca| tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata| athainān paripapraccha kṛtāñjalir avasthitaḥ
  66. ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ| kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham
  67. evam ukte naiṣadhena maghavān pratyabhāṣata| amarān vai nibodhāsmān damayantyartham āgatān
  68. aham indro 'yam agniś ca tathaivāyam apāmpatiḥ| śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva
  69. sa vai tvam āgatān asmān damayantyai nivedaya| lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ
  70. prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ| teṣām anyatamaṃ devaṃ patitve varayasva ha
  71. evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt| ekārthasamavetaṃ māṃ na preṣayitum arhatha
  72. kathaṃ tu jātasaṅkalpaḥ striyam utsahate pumān| parārtham īdṛśaṃ vaktuṃ tat kṣamantu maheśvarāḥ
  73. devā ūcuḥ| kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha| na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram
  74. bṛhadaśva uvāca| evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt| surakṣitāni veśmāni praveṣṭuṃ katham utsahe
  75. pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata| jagāma sa tathety uktvā damayantyā niveśanam
  76. dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām| dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm
  77. atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām| ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā
  78. tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm| satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam
  79. tatas tā naiṣadhaṃ dṛṣṭvā sambhrāntāḥ paramāṅganāḥ| āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
  80. praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ| na cainam abhyabhāṣanta manobhis tv abhyacintayan
  81. aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ| ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati
  82. na tās taṃ śaknuvanti sma vyāhartum api kiñcana| tejasā dharṣitāḥ tasya lajjāvatyo varāṅganāḥ
  83. athainaṃ smayamāneva smitapūrvābhibhāṣiṇī| damayantī nalaṃ vīram abhyabhāṣata vismitā
  84. kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana| prāpto 'syamaravad vīra jñātum icchāmi te 'nagha
  85. katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ| surakṣitaṃ hi me veśma rājā caivograśāsanaḥ
  86. evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha| nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam
  87. devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ| teṣām anyatamaṃ devaṃ patiṃ varaya śobhane
  88. teṣām eva prabhāveṇa praviṣṭo 'ham alakṣitaḥ| praviśantaṃ hi māṃ kaścid apaśyan nāpy avārayat
  89. etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ| etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi
  90. iti nalopākhyāne tṛtīyaḥ sargaḥ
  91. bṛhadaśva uvāca| sā namaskṛtya devebhyaḥ prahasya nalam abravīt| praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te
  92. ahaṃ caiva hi yaccānyanmamāsti vasu kiñcana| tatsarvaṃ tava viśrabdhaṃ kuru praṇayamīśvara
  93. haṃsānāṃ vacanaṃ yattu tanmāṃ dahati pārthiva| tvatkṛte hi mayā vīra rājānaḥ sannipātitāḥ
  94. yadi tvaṃ bhajamānāṃ māṃ pratyākhyāsyasi mānada| viṣamagniṃ jalaṃ rajjumāsthāsye tava kāraṇāt
  95. evam uktastu vaidarbhyā nalastāṃ pratyuvāca ha| tiṣṭhatsu lokapāleṣu kathaṃ mānuṣamicchasi
  96. yeṣāmahaṃ lokakṛtāmīśvarāṇāṃ mahātmanām| na pādarajasā tulyo manaste teṣu vartatām
  97. vipriyaṃ hyācaranmartyo devānāṃ mṛtyumṛcchati| trāhi māmanavadyāṅgi varayasva surottamān
  98. virajāṃsi ca vāsāṃsi divyāścitrāḥ srajastathā| bhūṣaṇāni ca mukhyāni devānprāpya tu bhuṅkṣva vai
  99. ya imāṃ pṛthivīṃ kṛtsnāṃ saṅkṣipya grasate punaḥ| hutāśamīśaṃ devānāṃ kā taṃ na varayetpatim
  100. yasya daṇḍabhayātsarve bhūtagrāmāḥ samāgatāḥ| dharmamevānurudhyanti kā taṃ na varayetpatim
  101. dharmātmānaṃ mahātmānaṃ daityadānavamardanam| mahendraṃ sarvadevānāṃ kā taṃ na varayetpatim
  102. kriyatāmaviśaṅkena manasā yadi manyase| varuṇaṃ lokapālānāṃ suhṛdvākyamidaṃ śṛṇu
  103. naiṣadhenaivamuktā sā damayantī vaco 'bravīt| samāplutābhyāṃ netrābhyāṃ śokajenātha vāriṇā
  104. devebhyo 'haṃ namaskṛtya sarvebhyaḥ pṛthivīpate| vṛṇe tvāmeva bhartāraṃ satyametadbravīmi te
  105. tāmuvāca tato rājā vepamānāṃ kṛtāñjalim| dautyenāgatya kalyāṇi katham svārthamihotsahe
  106. kathaṃ hyahaṃ pratiśrutya devatānāṃ viśeṣataḥ| parārthe yatnamārabhya kathaṃ svārthamihotsahe
  107. eṣa dharmo yadi svārtho mamāpi bhavitā tataḥ| evaṃ svārthaṃ kariṣyāmi tathā bhadre vidhīyatām
  108. tato bāṣpakalāṃ vācaṃ damayantī śucismitā| pravyāharantī śanakairnalaṃ rājānamabravīt
  109. upāyo 'yaṃ mayā dṛṣṭo nirapāyo nareśvara| yena doṣo na bhavitā tava rājan kathaṃ cana
  110. tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ| āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ
  111. tato 'haṃ lokapālānāṃ sannidhau tvāṃ nareśvara| varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati
  112. evamuktastu vaidarbhyā nalo rājā viśāṃ pate| ājagāma punastatra yatra devāḥ samāgatāḥ
  113. tamapaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ| dṛṣṭvā cainaṃ tato 'pṛcchanvṛttāntaṃ sarvameva tat
  114. kacciddṛṣṭā tvayā rājandamayantī śucismitā| kimabravīcca naḥ sarvānvada bhūmipate 'nagha
  115. nala uvāca| bhavadbhirahamādiṣṭo damayantyā niveśanam| praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirairvṛtam
  116. praviśantaṃ ca māṃ tatra na kaściddṛṣṭavānnaraḥ| ṛte tāṃ pārthivasutāṃ bhavatāmeva tejasā
  117. sakhyaścāsyā mayā dṛṣṭāstābhiścāpyupalakṣitaḥ| vismitāścābhavansarvā dṛṣṭvā māṃ vibudheśvarāḥ
  118. varṇyamāneṣu ca mayā bhavatsu rucirānanā| māmeva gatasaṅkalpā vṛṇīte sā surottamāḥ
  119. abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ| tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ
  120. teṣāmahaṃ sannidhau tvāṃ varayiṣyāmi naiṣadha| evaṃ tava mahābāho| doṣo na bhaviteti ha
  121. etāvadeva vibudhās| yathāvṛttamudāhṛtam| mayā śeṣe pramāṇaṃ tu bhavantas| tridaśeśvarāḥ
  122. iti nalopākhyāne caturthaḥ sargaḥ
  123. atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā| ājuhāva mahīpālānbhīmo rājā svayaṃvare
  124. tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ| tvaritāḥ samupājagmurdamayantīmabhīpsavaḥ
  125. kanakastambharuciraṃ toraṇena virājitam| viviśuste mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
  126. tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ| surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
  127. tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ| ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ
  128. sukeśāntāni cārūṇi sunāsākṣibhruvāṇi ca| mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi
  129. damayantī tato raṅgaṃ praviveśa śubhānanā| muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca
  130. tasyā gātreṣu patitā teṣāṃ dṛṣṭirmahātmanām| tatra tatraiva saktābhūnna cacāla ca paśyatām
  131. tataḥ saṅkīrtyamāneṣu rājñāṃ nāmasu bhārata| dadarśa bhaimī puruṣānpañca tulyākṛtīnatha
  132. tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān| sandehādatha vaidarbhī nābhyajānānnalaṃ nṛpam
  133. yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam| sā cintayantī buddhyātha tarkayāmāsa bhāminī
  134. kathaṃ hi devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
  135. evaṃ sañcintayantī sā vaidarbhī bhṛśaduḥkhitā| śrutāni devaliṅgāni tarkayāmāsa bhārata
  136. devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me| tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye
  137. sā viniścitya bahudhā vicārya ca punaḥ punaḥ| śaraṇaṃ prati devānāṃ prāptakālamamanyata
  138. vacasā manasā caiva namaskāraṃ prayujya sā| devebhyaḥ prāñjalirbhūtvā vepamānedamabravīt
  139. haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ| patitve tena satyena devāstaṃ pradiśantu me
  140. vacasā manasā caiva yathā nābhicarāmyaham| tena satyena vibudhāstameva pradiśantu me
  141. yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ| tena satyena me devāstameva pradiśantu me
  142. yathedaṃ vratamārabdhaṃ nalasyārādhane mayā| tena satyena me devāstameva pradiśantu me
  143. svaṃ caiva rūpaṃ puṣyantu lokapālā maheśvarāḥ| yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam
  144. niśamya damayantyāstatkaruṇaṃ paridevitam| yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
  145. sāpaśyadvibudhānsarvānasvedānstabdhalocanān| hṛṣitasragrajohīnānsthitānaspṛśataḥ kṣitim
  146. chāyādvitīyo mlānasragrajaḥsvedasamanvitaḥ| bhūmiṣṭho naiṣadhaścaiva nimeṣeṇa ca sūcitaḥ
  147. sā samīkṣya tu tāndevānpuṇyaślokaṃ ca bhārata| naiṣadhaṃ varayāmāsa bhaimī dharmeṇa pāṇḍava
  148. vilajjamānā vastrānte jagrāhāyatalocanā| skandhadeśe 'sṛjattasya srajaṃ paramaśobhanām
  149. varayāmāsa caivainaṃ patitve varavarṇinī| tato hā| hā| iti sahasā śabdo mukto narādhipaiḥ
  150. devair maharṣibhiścaiva sādhu sādhviti bhārata| vismitairīritaḥ śabdaḥ praśaṃsadbhirnalaṃ nṛpam


Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria