Sanskrit Corpus Reader
Version 3.64 [2025-01-20]
Nala
/
bṛhadaśva_uvāca| āsīdrājā nalo nāma vīrasenasuto balī| upapannoguṇair iṣṭai rūpavān aśvakovidaḥ
atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā| uparyupari sarveṣām āditya iva tejasā
brahmaṇyo vedavicchūro niṣadheṣu mahīpatiḥ| akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
īpsito naranārīṇām udāraḥ saṃyatendriyaḥ| rakṣito dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam
tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ| śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ
sa prajārthe paraṃ yatnam akarot susamāhitaḥ| tam abhyagacchad brahmarṣir damano nāma bhārata
taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit| mahiṣyā saha rājendra satkāreṇa suvarcasam
tasmai prasanno damanaḥ sabhāryāya varaṃ dadau kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ
damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam| upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān
damayantī tu rūpeṇa tejasā yaśasā śriyā| saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā
atha tāṃ vayasi prāpte dāsīnāṃ samalaṅkṛtam| śataṃ śataṃ sakhīnāṃ ca tathā paryupāsacchacīm iva
tatra sma rājate bhaimī sarvābharaṇabhūṣitā| sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā
atīva rūpasampannā śrīr ivāyatalocanā| na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit
mānuṣeṣv api cānyeṣu dṛṣṭapūrvāthavā śrutā| cittapramāthinī bālā devānām api sundarī
nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi lokeṣvapratimo bhuvi| kandarpa iva rūpeṇa mūrtimān abhavat svayam
tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt| naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
tayor adṛṣṭakāmo 'bhūcchṛṇvatoḥ satataṃ guṇān| anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ
aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā| antaḥpurasamīpasthe vana āste rahogataḥ
sa dadarśa tato haṃsāñ jātarūpapariṣkṛtān| vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam
tato 'ntarikṣago vācaṃ vyājahāra nalaṃ tadā| hantavyo 'smi na te rājan kariṣyāmi hi tava priyam
damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha| yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhicit
evam uktas tato haṃsam utsasarja mahīpatiḥ| te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ
vidarbhanagarīṃ gatvā damayantyās tadāntike| nipetus te garutmantaḥ sā dadarśa ca tān gaṇān
sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā| hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame
atha haṃsā visasṛpuḥ sarvataḥ pramadāvane| ekaikaśas tadā kanyās tān haṃsān samupādravan
damayantī tu yaṃ haṃsaṃ samupādhāvad antike| sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt
damayanti nalo nāma niṣadheṣu mahīpatiḥ| aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ
tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini| saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame
vayaṃ hi devagandharvamānuṣoragarākṣasān| dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ| viśiṣṭāyā viśiṣṭena saṅgamo guṇavān bhavet
evam uktā tu haṃsena damayantī viśāṃ pate| abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada
tathety uktvāṇḍajaḥ kanyāṃ vidarbhasya viśāṃ pate| punar āgamya niṣadhān nale sarvaṃ nyavedayat
iti nalopākhyāne prathamaḥ sargaḥ
bṛhadaśva uvāca| damayantī tu tacchrutvā vaco haṃsasya bhārata| tadā prabhṛti nasvasthā nalaṃ prati babhūva sā
tataś cintāparā dīnā vivarṇavadanā kṛśā babhūva damayantī tu niḥśvāsaparamā tadā
ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā| pāṇḍuvarṇā kṣaṇenātha hṛcchayāviṣṭacetanā
na śayyāsanabhogeṣu ratiṃ vindati karhicit| na naktaṃ na divā śete hā| hā| iti rudatī punaḥ
tato vidarbhapataye damayantyāḥ sakhījanaḥ| nyavedayat tām asvasthām damayantīṃ nareśvare
tacchrutvā nṛpatir bhīmo damayantīsakhīgaṇāt| cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati
sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām| apaśyad ātmanā kāryaṃ damayantyāḥ svayaṃvaram
sa sannimantrayāmāsa mahīpālān viśāṃ patiḥ| anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram| abhijagmus tato bhīmam rājāno bhīmaśāsanāt
hastyaśvarathaghoṣeṇa pūrayanto vasundharām| vicitramālyābharaṇair balair dṛśyaiḥ svalaṅkṛtaiḥ
teṣāṃ bhīmo mahābāhuḥ pārthivānāṃ mahātmanām| yathārham akarot pūjāṃ te 'vasaṃs tatra pūjitāḥ
etasminn eva kāle tu surāṇām ṛṣisattamau| aṭamānau mahātmānāv indralokam ito gatau
nāradaḥ parvataś caiva mahāprājñau mahāvratau devarājasya bhavanaṃ viviśāte supūjitau
tāv arcayitvā maghavā tataḥ kuśalam avyayam| papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
nārada uvāca| āvayoḥ kuśalaṃ deva sarvatragatam īśvara| loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho
bṛhadaśva uvāca| nāradasya vacaḥ śrutvā papraccha balavṛtrahā| dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ| ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham| āgacchato mahīpālān atithīn dayitān mama
evam uktas tu śakreṇa nāradaḥ pratyabhāṣata| śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ
vidarbharājaduhitā damayantīti viśrutā| rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva| tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ| kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
etasmin kathyamāne tu lokapālāś ca sāgnikāḥ| ājagmur devarājasya samīpam amarottamāḥ
tatas tac chuśruvuḥ sarve nāradasya vaco mahat| śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ| vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam| abhyagacchad adīnātmā damayantīm anuvrataḥ
atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam| sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā
taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim| tasthur vigatasaṅkalpā vismitā rūpasampadā
tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ| abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
bho bho naiṣadha rājendra nala satyavrato bhavān| asmākaṃ kuru sāhāyyaṃ dūto bhava narottama
iti nalopākhyāne dvitīyaḥ sargaḥ
bṛhadaśva uvāca| tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata| athainān paripapraccha kṛtāñjalir avasthitaḥ
ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ| kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham
evam ukte naiṣadhena maghavān pratyabhāṣata| amarān vai nibodhāsmān damayantyartham āgatān
aham indro 'yam agniś ca tathaivāyam apāmpatiḥ| śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva
sa vai tvam āgatān asmān damayantyai nivedaya| lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ
prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ| teṣām anyatamaṃ devaṃ patitve varayasva ha
evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt| ekārthasamavetaṃ māṃ na preṣayitum arhatha
kathaṃ tu jātasaṅkalpaḥ striyam utsahate pumān| parārtham īdṛśaṃ vaktuṃ tat kṣamantu maheśvarāḥ
devā ūcuḥ| kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha| na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram
bṛhadaśva uvāca| evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt| surakṣitāni veśmāni praveṣṭuṃ katham utsahe
pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata| jagāma sa tathety uktvā damayantyā niveśanam
dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām| dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm
atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām| ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā
tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm| satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam
tatas tā naiṣadhaṃ dṛṣṭvā sambhrāntāḥ paramāṅganāḥ| āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ| na cainam abhyabhāṣanta manobhis tv abhyacintayan
aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ| ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati
na tās taṃ śaknuvanti sma vyāhartum api kiñcana| tejasā dharṣitāḥ tasya lajjāvatyo varāṅganāḥ
athainaṃ smayamāneva smitapūrvābhibhāṣiṇī| damayantī nalaṃ vīram abhyabhāṣata vismitā
kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana| prāpto 'syamaravad vīra jñātum icchāmi te 'nagha
katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ| surakṣitaṃ hi me veśma rājā caivograśāsanaḥ
evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha| nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam
devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ| teṣām anyatamaṃ devaṃ patiṃ varaya śobhane
teṣām eva prabhāveṇa praviṣṭo 'ham alakṣitaḥ| praviśantaṃ hi māṃ kaścid apaśyan nāpy avārayat
etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ| etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi
iti nalopākhyāne tṛtīyaḥ sargaḥ
bṛhadaśva uvāca| sā namaskṛtya devebhyaḥ prahasya nalam abravīt| praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te
ahaṃ caiva hi yaccānyanmamāsti vasu kiñcana| tatsarvaṃ tava viśrabdhaṃ kuru praṇayamīśvara
haṃsānāṃ vacanaṃ yattu tanmāṃ dahati pārthiva| tvatkṛte hi mayā vīra rājānaḥ sannipātitāḥ
yadi tvaṃ bhajamānāṃ māṃ pratyākhyāsyasi mānada| viṣamagniṃ jalaṃ rajjumāsthāsye tava kāraṇāt
evam uktastu vaidarbhyā nalastāṃ pratyuvāca ha| tiṣṭhatsu lokapāleṣu kathaṃ mānuṣamicchasi
yeṣāmahaṃ lokakṛtāmīśvarāṇāṃ mahātmanām| na pādarajasā tulyo manaste teṣu vartatām
vipriyaṃ hyācaranmartyo devānāṃ mṛtyumṛcchati| trāhi māmanavadyāṅgi varayasva surottamān
virajāṃsi ca vāsāṃsi divyāścitrāḥ srajastathā| bhūṣaṇāni ca mukhyāni devānprāpya tu bhuṅkṣva vai
ya imāṃ pṛthivīṃ kṛtsnāṃ saṅkṣipya grasate punaḥ| hutāśamīśaṃ devānāṃ kā taṃ na varayetpatim
yasya daṇḍabhayātsarve bhūtagrāmāḥ samāgatāḥ| dharmamevānurudhyanti kā taṃ na varayetpatim
dharmātmānaṃ mahātmānaṃ daityadānavamardanam| mahendraṃ sarvadevānāṃ kā taṃ na varayetpatim
kriyatāmaviśaṅkena manasā yadi manyase| varuṇaṃ lokapālānāṃ suhṛdvākyamidaṃ śṛṇu
naiṣadhenaivamuktā sā damayantī vaco 'bravīt| samāplutābhyāṃ netrābhyāṃ śokajenātha vāriṇā
devebhyo 'haṃ namaskṛtya sarvebhyaḥ pṛthivīpate| vṛṇe tvāmeva bhartāraṃ satyametadbravīmi te
tāmuvāca tato rājā vepamānāṃ kṛtāñjalim| dautyenāgatya kalyāṇi katham svārthamihotsahe
kathaṃ hyahaṃ pratiśrutya devatānāṃ viśeṣataḥ| parārthe yatnamārabhya kathaṃ svārthamihotsahe
eṣa dharmo yadi svārtho mamāpi bhavitā tataḥ| evaṃ svārthaṃ kariṣyāmi tathā bhadre vidhīyatām
tato bāṣpakalāṃ vācaṃ damayantī śucismitā| pravyāharantī śanakairnalaṃ rājānamabravīt
upāyo 'yaṃ mayā dṛṣṭo nirapāyo nareśvara| yena doṣo na bhavitā tava rājan kathaṃ cana
tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ| āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ
tato 'haṃ lokapālānāṃ sannidhau tvāṃ nareśvara| varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati
evamuktastu vaidarbhyā nalo rājā viśāṃ pate| ājagāma punastatra yatra devāḥ samāgatāḥ
tamapaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ| dṛṣṭvā cainaṃ tato 'pṛcchanvṛttāntaṃ sarvameva tat
kacciddṛṣṭā tvayā rājandamayantī śucismitā| kimabravīcca naḥ sarvānvada bhūmipate 'nagha
nala uvāca| bhavadbhirahamādiṣṭo damayantyā niveśanam| praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirairvṛtam
praviśantaṃ ca māṃ tatra na kaściddṛṣṭavānnaraḥ| ṛte tāṃ pārthivasutāṃ bhavatāmeva tejasā
sakhyaścāsyā mayā dṛṣṭāstābhiścāpyupalakṣitaḥ| vismitāścābhavansarvā dṛṣṭvā māṃ vibudheśvarāḥ
varṇyamāneṣu ca mayā bhavatsu rucirānanā| māmeva gatasaṅkalpā vṛṇīte sā surottamāḥ
abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ| tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ
teṣāmahaṃ sannidhau tvāṃ varayiṣyāmi naiṣadha| evaṃ tava mahābāho| doṣo na bhaviteti ha
etāvadeva vibudhās| yathāvṛttamudāhṛtam| mayā śeṣe pramāṇaṃ tu bhavantas| tridaśeśvarāḥ
iti nalopākhyāne caturthaḥ sargaḥ
atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā| ājuhāva mahīpālānbhīmo rājā svayaṃvare
tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ| tvaritāḥ samupājagmurdamayantīmabhīpsavaḥ
kanakastambharuciraṃ toraṇena virājitam| viviśuste mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ| surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ| ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ
sukeśāntāni cārūṇi sunāsākṣibhruvāṇi ca| mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi
damayantī tato raṅgaṃ praviveśa śubhānanā| muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca
tasyā gātreṣu patitā teṣāṃ dṛṣṭirmahātmanām| tatra tatraiva saktābhūnna cacāla ca paśyatām
tataḥ saṅkīrtyamāneṣu rājñāṃ nāmasu bhārata| dadarśa bhaimī puruṣānpañca tulyākṛtīnatha
tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān| sandehādatha vaidarbhī nābhyajānānnalaṃ nṛpam
yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam| sā cintayantī buddhyātha tarkayāmāsa bhāminī
kathaṃ hi devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
evaṃ sañcintayantī sā vaidarbhī bhṛśaduḥkhitā| śrutāni devaliṅgāni tarkayāmāsa bhārata
devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me| tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye
sā viniścitya bahudhā vicārya ca punaḥ punaḥ| śaraṇaṃ prati devānāṃ prāptakālamamanyata
vacasā manasā caiva namaskāraṃ prayujya sā| devebhyaḥ prāñjalirbhūtvā vepamānedamabravīt
haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ| patitve tena satyena devāstaṃ pradiśantu me
vacasā manasā caiva yathā nābhicarāmyaham| tena satyena vibudhāstameva pradiśantu me
yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ| tena satyena me devāstameva pradiśantu me
yathedaṃ vratamārabdhaṃ nalasyārādhane mayā| tena satyena me devāstameva pradiśantu me
svaṃ caiva rūpaṃ puṣyantu lokapālā maheśvarāḥ| yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam
niśamya damayantyāstatkaruṇaṃ paridevitam| yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
sāpaśyadvibudhānsarvānasvedānstabdhalocanān| hṛṣitasragrajohīnānsthitānaspṛśataḥ kṣitim
chāyādvitīyo mlānasragrajaḥsvedasamanvitaḥ| bhūmiṣṭho naiṣadhaścaiva nimeṣeṇa ca sūcitaḥ
sā samīkṣya tu tāndevānpuṇyaślokaṃ ca bhārata| naiṣadhaṃ varayāmāsa bhaimī dharmeṇa pāṇḍava
vilajjamānā vastrānte jagrāhāyatalocanā| skandhadeśe 'sṛjattasya srajaṃ paramaśobhanām
varayāmāsa caivainaṃ patitve varavarṇinī| tato hā| hā| iti sahasā śabdo mukto narādhipaiḥ
devair maharṣibhiścaiva sādhu sādhviti bhārata| vismitairīritaḥ śabdaḥ praśaṃsadbhirnalaṃ nṛpam
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024