Sanskrit Corpus Reader

Version 3.55 [2024-04-01]

  1. vikramādityasya rājye purandarapurī nāma nagarī samabhūt
  2. tatra mahādhanikaḥ kaścidvaṇigasti
  3. tasya catvāraḥ putrāḥ santi
  4. tato mahati kāle gacchati vṛddhaḥ sa vaṇigvyādhito maraṇasamaye caturaḥ putrānāhūyāvādīt
  5. bhoḥ putrāḥ mayi mṛte bhavatāṃ caturṇāmekatrāvasthānaṃ bhavati vā na vā paścāhivādo bhaviṣyati
  6. tarhyahaṃ jīvanneva bhavatāṃ caturṇāṃ jyeṣṭhānukramaṃ vibhāgaṃ kṛtavānasmi
  7. atra mañcakasya caturṇāṃ pādānāmadhaścatvāro bhāgā nikṣiptāḥ
  8. jyeṣṭhakaniṣṭhakrameṇa gṛhṇīdhvam
  9. tathā ca tairaṅgīkṛtam
  10. tatastasminparalokaṃ gate sati catvāro bhrātaro māsamekatra sthitāḥ
  11. tatasteṣāṃ strīṇāṃ parasparaṃ kalaho jātaḥ
  12. kimatra kolāhalaḥ kriyate
  13. asmatpitrā jīvataiva pūrvaṃ caturṇāṃ vibhāgaḥ kṛtaḥ
  14. tanmañcādhaḥsthitaṃ vibhāgadravyaṃ gṛhītvā vibhaktā eva sukhena tiṣṭhāma
  15. ityuktvā yāvanmañcādhaḥsthitaṃ khananti tāvaccaturṇāṃ pādānāmadhaścatvāri tāmrasampuṭāni nirgatāni
  16. teṣāṃ madhya ekasminsampuṭe mṛttikaikatrāṅgārā anyatrāsthīnyekatra palālaḥ
  17. etaccatuṣṭayaṃ dṛṣṭvā te catvāraḥ paraḥparaṃ vismayaṃ gatāḥ procuḥ
  18. aho asmatpitrā samyagvibhāgaḥ kṛtaḥ
  19. ayaṃ vibhāgakramaḥ kena jñāyate
  20. ityuktvā sabhāmupaviśya tasyāḥ purato nivedito 'yaṃ vṛttāntaḥ
  21. sabhyairvibhāgakramo na jñātaḥ
  22. punaste catvāro bhrātaro yatra yatra nagare jñātāraḥ santi teṣāṃ purato nivedayantyamuṃ vṛttāntaṃ paraṃ te 'pi nirṇayaṃ na cakruḥ
  23. ekadojjayinīṃ prati samāgatā rājasabhāmāgatya rājñaḥ sabhāyāḥ purato vibhāgavṛttāntamakathayaṃstato rājñā sabhayā ca vibhāgakramo na jñāyate
  24. tadanantaramekadā pratiṣṭhānanagaramāgatāstatrasthitānāṃ mahājanānāṃ purato babhaṇuḥ
  25. tairapi nirṇayo na jātaḥ
  26. tasminsamaye kumbhakāragṛhe sthitaḥ śālivāhano 'muṃ vṛttantamākarṇya tatrāgato mahājanānprati bhaṇati
  27. bhoḥ saumyāḥ kimatra durbodhanamasti kimāścaryaṃ kathamayaṃ vibhāgakramo na jñāyate bhavadbhiḥ
  28. tairuktam
  29. bhoḥ vaṭo| asmābhirāścaryaṃ kriyate nāvabudhyate ca
  30. tvayā jñāyate yadi kathaya kathaṃ vibhāgakrama iti
  31. śālivāhanenoktam
  32. ete catvāra ekasyaiva dhanikasya putrāḥ
  33. jīvannevaiteṣāṃ pitā jyeṣṭhakaniṣṭhānukrameṇa vibhāgaṃ kṛtavān
  34. tadyathā jyeṣṭhasya mṛttikā dattā tena yā samupārjitā bhūmiḥ sā sarvā dattā
  35. dvitīyasya palālo dattastena sarvamapi dhānyaṃ dattam
  36. tṛtīyasyāsthīni dattāni tena sarve 'pi paśavo dattāḥ
  37. caturthasyāṅgārā dattāstena sakalamapi suvarṇaṃ dattamiti
  38. śālivāhanena teṣāṃ vibhāganirṇayaḥ kṛtaḥ
  39. te 'pi sukhino bhūtvā svanagaraṃ jagmuḥ


Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria