तिङन्तावली शू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वयति श्वयतः श्वयन्ति
मध्यमश्वयसि श्वयथः श्वयथ
उत्तमश्वयामि श्वयावः श्वयामः


कर्मणिएकद्विबहु
प्रथमशूयते शूयेते शूयन्ते
मध्यमशूयसे शूयेथे शूयध्वे
उत्तमशूये शूयावहे शूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वयत् अश्वयताम् अश्वयन्
मध्यमअश्वयः अश्वयतम् अश्वयत
उत्तमअश्वयम् अश्वयाव अश्वयाम


कर्मणिएकद्विबहु
प्रथमअशूयत अशूयेताम् अशूयन्त
मध्यमअशूयथाः अशूयेथाम् अशूयध्वम्
उत्तमअशूये अशूयावहि अशूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वयेत् श्वयेताम् श्वयेयुः
मध्यमश्वयेः श्वयेतम् श्वयेत
उत्तमश्वयेयम् श्वयेव श्वयेम


कर्मणिएकद्विबहु
प्रथमशूयेत शूयेयाताम् शूयेरन्
मध्यमशूयेथाः शूयेयाथाम् शूयेध्वम्
उत्तमशूयेय शूयेवहि शूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वयतु श्वयताम् श्वयन्तु
मध्यमश्वय श्वयतम् श्वयत
उत्तमश्वयानि श्वयाव श्वयाम


कर्मणिएकद्विबहु
प्रथमशूयताम् शूयेताम् शूयन्ताम्
मध्यमशूयस्व शूयेथाम् शूयध्वम्
उत्तमशूयै शूयावहै शूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वयिष्यति श्वयिष्यतः श्वयिष्यन्ति
मध्यमश्वयिष्यसि श्वयिष्यथः श्वयिष्यथ
उत्तमश्वयिष्यामि श्वयिष्यावः श्वयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वयिता श्वयितारौ श्वयितारः
मध्यमश्वयितासि श्वयितास्थः श्वयितास्थ
उत्तमश्वयितास्मि श्वयितास्वः श्वयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशाव शिश्वाय शुशुवतुः शिश्व्यतुः शुशुवुः शिश्व्युः
मध्यमशुशोथ शुशविथ शिश्वेथ शिश्वयिथ शुशुवथुः शिश्व्यथुः शुशुव शिश्व्य
उत्तमशुशाव शुशव शिश्वाय शिश्वय शुशुव शुशविव शिश्व्यिव शिश्वयिव शुशुम शुशविम शिश्व्यिम शिश्वयिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वयीत् अश्वत् अश्वयिष्टाम् अश्वताम् अश्वयिषुः अश्वन्
मध्यमअश्वः अश्वयीः अश्वयिष्टम् अश्वतम् अश्वयिष्ट अश्वत
उत्तमअश्वयिषम् अश्वम् अश्वाव अश्वयिष्व अश्वाम अश्वयिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमश्वयीत् श्वयिष्टाम् श्वयिषुः
मध्यमश्वयीः श्वयिष्टम् श्वयिष्ट
उत्तमश्वयिषम् श्वयिष्व श्वयिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशूयात् शूयास्ताम् शूयासुः
मध्यमशूयाः शूयास्तम् शूयास्त
उत्तमशूयासम् शूयास्व शूयास्म

कृदन्त

क्त
शून m. n. शूना f.

क्तवतु
शूनवत् m. n. शूनवती f.

शतृ
श्वयत् m. n. श्वयन्ती f.

शानच् कर्मणि
शूयमान m. n. शूयमाना f.

लुडादेश पर
श्वयिष्यत् m. n. श्वयिष्यन्ती f.

तव्य
श्वयितव्य m. n. श्वयितव्या f.

यत्
शव्य m. n. शव्या f.

अनीयर्
शवनीय m. n. शवनीया f.

लिडादेश पर
शिश्विवस् m. n. शिश्व्युषी f.

लिडादेश पर
शुशूवस् m. n. शुशूषी f.

अव्यय

तुमुन्
श्वयितुम्

क्त्वा
शूत्वा

ल्यप्
॰शूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वाययति श्वाययतः श्वाययन्ति
मध्यमश्वाययसि श्वाययथः श्वाययथ
उत्तमश्वाययामि श्वाययावः श्वाययामः


आत्मनेपदेएकद्विबहु
प्रथमश्वाययते श्वाययेते श्वाययन्ते
मध्यमश्वाययसे श्वाययेथे श्वाययध्वे
उत्तमश्वायये श्वाययावहे श्वाययामहे


कर्मणिएकद्विबहु
प्रथमश्वाय्यते श्वाय्येते श्वाय्यन्ते
मध्यमश्वाय्यसे श्वाय्येथे श्वाय्यध्वे
उत्तमश्वाय्ये श्वाय्यावहे श्वाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वाययत् अश्वाययताम् अश्वाययन्
मध्यमअश्वाययः अश्वाययतम् अश्वाययत
उत्तमअश्वाययम् अश्वाययाव अश्वाययाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वाययत अश्वाययेताम् अश्वाययन्त
मध्यमअश्वाययथाः अश्वाययेथाम् अश्वाययध्वम्
उत्तमअश्वायये अश्वाययावहि अश्वाययामहि


कर्मणिएकद्विबहु
प्रथमअश्वाय्यत अश्वाय्येताम् अश्वाय्यन्त
मध्यमअश्वाय्यथाः अश्वाय्येथाम् अश्वाय्यध्वम्
उत्तमअश्वाय्ये अश्वाय्यावहि अश्वाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वाययेत् श्वाययेताम् श्वाययेयुः
मध्यमश्वाययेः श्वाययेतम् श्वाययेत
उत्तमश्वाययेयम् श्वाययेव श्वाययेम


आत्मनेपदेएकद्विबहु
प्रथमश्वाययेत श्वाययेयाताम् श्वाययेरन्
मध्यमश्वाययेथाः श्वाययेयाथाम् श्वाययेध्वम्
उत्तमश्वाययेय श्वाययेवहि श्वाययेमहि


कर्मणिएकद्विबहु
प्रथमश्वाय्येत श्वाय्येयाताम् श्वाय्येरन्
मध्यमश्वाय्येथाः श्वाय्येयाथाम् श्वाय्येध्वम्
उत्तमश्वाय्येय श्वाय्येवहि श्वाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वाययतु श्वाययताम् श्वाययन्तु
मध्यमश्वायय श्वाययतम् श्वाययत
उत्तमश्वाययानि श्वाययाव श्वाययाम


आत्मनेपदेएकद्विबहु
प्रथमश्वाययताम् श्वाययेताम् श्वाययन्ताम्
मध्यमश्वाययस्व श्वाययेथाम् श्वाययध्वम्
उत्तमश्वाययै श्वाययावहै श्वाययामहै


कर्मणिएकद्विबहु
प्रथमश्वाय्यताम् श्वाय्येताम् श्वाय्यन्ताम्
मध्यमश्वाय्यस्व श्वाय्येथाम् श्वाय्यध्वम्
उत्तमश्वाय्यै श्वाय्यावहै श्वाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वाययिष्यति श्वाययिष्यतः श्वाययिष्यन्ति
मध्यमश्वाययिष्यसि श्वाययिष्यथः श्वाययिष्यथ
उत्तमश्वाययिष्यामि श्वाययिष्यावः श्वाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वाययिष्यते श्वाययिष्येते श्वाययिष्यन्ते
मध्यमश्वाययिष्यसे श्वाययिष्येथे श्वाययिष्यध्वे
उत्तमश्वाययिष्ये श्वाययिष्यावहे श्वाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वाययिता श्वाययितारौ श्वाययितारः
मध्यमश्वाययितासि श्वाययितास्थः श्वाययितास्थ
उत्तमश्वाययितास्मि श्वाययितास्वः श्वाययितास्मः

कृदन्त

क्त
श्वायित m. n. श्वायिता f.

क्तवतु
श्वायितवत् m. n. श्वायितवती f.

शतृ
श्वाययत् m. n. श्वाययन्ती f.

शानच्
श्वाययमान m. n. श्वाययमाना f.

शानच् कर्मणि
श्वाय्यमान m. n. श्वाय्यमाना f.

लुडादेश पर
श्वाययिष्यत् m. n. श्वाययिष्यन्ती f.

लुडादेश आत्म
श्वाययिष्यमाण m. n. श्वाययिष्यमाणा f.

यत्
श्वाय्य m. n. श्वाय्या f.

अनीयर्
श्वायनीय m. n. श्वायनीया f.

तव्य
श्वाययितव्य m. n. श्वाययितव्या f.

अव्यय

तुमुन्
श्वाययितुम्

क्त्वा
श्वाययित्वा

ल्यप्
॰श्वाय्य

लिट्
श्वाययाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमशिश्वयिषति शिश्वयिषतः शिश्वयिषन्ति
मध्यमशिश्वयिषसि शिश्वयिषथः शिश्वयिषथ
उत्तमशिश्वयिषामि शिश्वयिषावः शिश्वयिषामः


कर्मणिएकद्विबहु
प्रथमशिश्वयिष्यते शिश्वयिष्येते शिश्वयिष्यन्ते
मध्यमशिश्वयिष्यसे शिश्वयिष्येथे शिश्वयिष्यध्वे
उत्तमशिश्वयिष्ये शिश्वयिष्यावहे शिश्वयिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिश्वयिषत् अशिश्वयिषताम् अशिश्वयिषन्
मध्यमअशिश्वयिषः अशिश्वयिषतम् अशिश्वयिषत
उत्तमअशिश्वयिषम् अशिश्वयिषाव अशिश्वयिषाम


कर्मणिएकद्विबहु
प्रथमअशिश्वयिष्यत अशिश्वयिष्येताम् अशिश्वयिष्यन्त
मध्यमअशिश्वयिष्यथाः अशिश्वयिष्येथाम् अशिश्वयिष्यध्वम्
उत्तमअशिश्वयिष्ये अशिश्वयिष्यावहि अशिश्वयिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिश्वयिषेत् शिश्वयिषेताम् शिश्वयिषेयुः
मध्यमशिश्वयिषेः शिश्वयिषेतम् शिश्वयिषेत
उत्तमशिश्वयिषेयम् शिश्वयिषेव शिश्वयिषेम


कर्मणिएकद्विबहु
प्रथमशिश्वयिष्येत शिश्वयिष्येयाताम् शिश्वयिष्येरन्
मध्यमशिश्वयिष्येथाः शिश्वयिष्येयाथाम् शिश्वयिष्येध्वम्
उत्तमशिश्वयिष्येय शिश्वयिष्येवहि शिश्वयिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिश्वयिषतु शिश्वयिषताम् शिश्वयिषन्तु
मध्यमशिश्वयिष शिश्वयिषतम् शिश्वयिषत
उत्तमशिश्वयिषाणि शिश्वयिषाव शिश्वयिषाम


कर्मणिएकद्विबहु
प्रथमशिश्वयिष्यताम् शिश्वयिष्येताम् शिश्वयिष्यन्ताम्
मध्यमशिश्वयिष्यस्व शिश्वयिष्येथाम् शिश्वयिष्यध्वम्
उत्तमशिश्वयिष्यै शिश्वयिष्यावहै शिश्वयिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिश्वयिष्यति शिश्वयिष्यतः शिश्वयिष्यन्ति
मध्यमशिश्वयिष्यसि शिश्वयिष्यथः शिश्वयिष्यथ
उत्तमशिश्वयिष्यामि शिश्वयिष्यावः शिश्वयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिश्वयिषिता शिश्वयिषितारौ शिश्वयिषितारः
मध्यमशिश्वयिषितासि शिश्वयिषितास्थः शिश्वयिषितास्थ
उत्तमशिश्वयिषितास्मि शिश्वयिषितास्वः शिश्वयिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशिश्वयिष शिशिश्वयिषतुः शिशिश्वयिषुः
मध्यमशिशिश्वयिषिथ शिशिश्वयिषथुः शिशिश्वयिष
उत्तमशिशिश्वयिष शिशिश्वयिषिव शिशिश्वयिषिम

कृदन्त

क्त
शिश्वयिषित m. n. शिश्वयिषिता f.

क्तवतु
शिश्वयिषितवत् m. n. शिश्वयिषितवती f.

शतृ
शिश्वयिषत् m. n. शिश्वयिषन्ती f.

शानच् कर्मणि
शिश्वयिष्यमाण m. n. शिश्वयिष्यमाणा f.

लुडादेश पर
शिश्वयिष्यत् m. n. शिश्वयिष्यन्ती f.

अनीयर्
शिश्वयिषणीय m. n. शिश्वयिषणीया f.

यत्
शिश्वयिष्य m. n. शिश्वयिष्या f.

तव्य
शिश्वयिषितव्य m. n. शिश्वयिषितव्या f.

लिडादेश पर
शिशिश्वयिष्वस् m. n. शिशिश्वयिषुषी f.

अव्यय

तुमुन्
शिश्वयिषितुम्

क्त्वा
शिश्वयिषित्वा

ल्यप्
॰शिश्वयिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria