तिङन्तावली ?शुन्ध्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धति
शुन्धतः
शुन्धन्ति
मध्यम
शुन्धसि
शुन्धथः
शुन्धथ
उत्तम
शुन्धामि
शुन्धावः
शुन्धामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्धते
शुन्धेते
शुन्धन्ते
मध्यम
शुन्धसे
शुन्धेथे
शुन्धध्वे
उत्तम
शुन्धे
शुन्धावहे
शुन्धामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्यते
शुन्ध्येते
शुन्ध्यन्ते
मध्यम
शुन्ध्यसे
शुन्ध्येथे
शुन्ध्यध्वे
उत्तम
शुन्ध्ये
शुन्ध्यावहे
शुन्ध्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशुन्धत्
अशुन्धताम्
अशुन्धन्
मध्यम
अशुन्धः
अशुन्धतम्
अशुन्धत
उत्तम
अशुन्धम्
अशुन्धाव
अशुन्धाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशुन्धत
अशुन्धेताम्
अशुन्धन्त
मध्यम
अशुन्धथाः
अशुन्धेथाम्
अशुन्धध्वम्
उत्तम
अशुन्धे
अशुन्धावहि
अशुन्धामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशुन्ध्यत
अशुन्ध्येताम्
अशुन्ध्यन्त
मध्यम
अशुन्ध्यथाः
अशुन्ध्येथाम्
अशुन्ध्यध्वम्
उत्तम
अशुन्ध्ये
अशुन्ध्यावहि
अशुन्ध्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धेत्
शुन्धेताम्
शुन्धेयुः
मध्यम
शुन्धेः
शुन्धेतम्
शुन्धेत
उत्तम
शुन्धेयम्
शुन्धेव
शुन्धेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्धेत
शुन्धेयाताम्
शुन्धेरन्
मध्यम
शुन्धेथाः
शुन्धेयाथाम्
शुन्धेध्वम्
उत्तम
शुन्धेय
शुन्धेवहि
शुन्धेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्येत
शुन्ध्येयाताम्
शुन्ध्येरन्
मध्यम
शुन्ध्येथाः
शुन्ध्येयाथाम्
शुन्ध्येध्वम्
उत्तम
शुन्ध्येय
शुन्ध्येवहि
शुन्ध्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धतु
शुन्धताम्
शुन्धन्तु
मध्यम
शुन्ध
शुन्धतम्
शुन्धत
उत्तम
शुन्धानि
शुन्धाव
शुन्धाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्धताम्
शुन्धेताम्
शुन्धन्ताम्
मध्यम
शुन्धस्व
शुन्धेथाम्
शुन्धध्वम्
उत्तम
शुन्धै
शुन्धावहै
शुन्धामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्यताम्
शुन्ध्येताम्
शुन्ध्यन्ताम्
मध्यम
शुन्ध्यस्व
शुन्ध्येथाम्
शुन्ध्यध्वम्
उत्तम
शुन्ध्यै
शुन्ध्यावहै
शुन्ध्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धिष्यति
शुन्धिष्यतः
शुन्धिष्यन्ति
मध्यम
शुन्धिष्यसि
शुन्धिष्यथः
शुन्धिष्यथ
उत्तम
शुन्धिष्यामि
शुन्धिष्यावः
शुन्धिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्धिष्यते
शुन्धिष्येते
शुन्धिष्यन्ते
मध्यम
शुन्धिष्यसे
शुन्धिष्येथे
शुन्धिष्यध्वे
उत्तम
शुन्धिष्ये
शुन्धिष्यावहे
शुन्धिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धिता
शुन्धितारौ
शुन्धितारः
मध्यम
शुन्धितासि
शुन्धितास्थः
शुन्धितास्थ
उत्तम
शुन्धितास्मि
शुन्धितास्वः
शुन्धितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुशुन्ध
शुशुन्धतुः
शुशुन्धुः
मध्यम
शुशुन्धिथ
शुशुन्धथुः
शुशुन्ध
उत्तम
शुशुन्ध
शुशुन्धिव
शुशुन्धिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुशुन्धे
शुशुन्धाते
शुशुन्धिरे
मध्यम
शुशुन्धिषे
शुशुन्धाथे
शुशुन्धिध्वे
उत्तम
शुशुन्धे
शुशुन्धिवहे
शुशुन्धिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यात्
शुन्ध्यास्ताम्
शुन्ध्यासुः
मध्यम
शुन्ध्याः
शुन्ध्यास्तम्
शुन्ध्यास्त
उत्तम
शुन्ध्यासम्
शुन्ध्यास्व
शुन्ध्यास्म
कृदन्त
क्त
शुन्धित
m.
n.
शुन्धिता
f.
क्तवतु
शुन्धितवत्
m.
n.
शुन्धितवती
f.
शतृ
शुन्धत्
m.
n.
शुन्धन्ती
f.
शानच्
शुन्धमान
m.
n.
शुन्धमाना
f.
शानच् कर्मणि
शुन्ध्यमान
m.
n.
शुन्ध्यमाना
f.
लुडादेश पर
शुन्धिष्यत्
m.
n.
शुन्धिष्यन्ती
f.
लुडादेश आत्म
शुन्धिष्यमाण
m.
n.
शुन्धिष्यमाणा
f.
तव्य
शुन्धितव्य
m.
n.
शुन्धितव्या
f.
यत्
शुन्ध्य
m.
n.
शुन्ध्या
f.
अनीयर्
शुन्धनीय
m.
n.
शुन्धनीया
f.
लिडादेश पर
शुशुन्ध्वस्
m.
n.
शुशुन्धुषी
f.
लिडादेश आत्म
शुशुन्धान
m.
n.
शुशुन्धाना
f.
अव्यय
तुमुन्
शुन्धितुम्
क्त्वा
शुन्धित्वा
ल्यप्
॰शुन्ध्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024