तिङन्तावली ?शुन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुन्धति शुन्धतः शुन्धन्ति
मध्यमशुन्धसि शुन्धथः शुन्धथ
उत्तमशुन्धामि शुन्धावः शुन्धामः


आत्मनेपदेएकद्विबहु
प्रथमशुन्धते शुन्धेते शुन्धन्ते
मध्यमशुन्धसे शुन्धेथे शुन्धध्वे
उत्तमशुन्धे शुन्धावहे शुन्धामहे


कर्मणिएकद्विबहु
प्रथमशुन्ध्यते शुन्ध्येते शुन्ध्यन्ते
मध्यमशुन्ध्यसे शुन्ध्येथे शुन्ध्यध्वे
उत्तमशुन्ध्ये शुन्ध्यावहे शुन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुन्धत् अशुन्धताम् अशुन्धन्
मध्यमअशुन्धः अशुन्धतम् अशुन्धत
उत्तमअशुन्धम् अशुन्धाव अशुन्धाम


आत्मनेपदेएकद्विबहु
प्रथमअशुन्धत अशुन्धेताम् अशुन्धन्त
मध्यमअशुन्धथाः अशुन्धेथाम् अशुन्धध्वम्
उत्तमअशुन्धे अशुन्धावहि अशुन्धामहि


कर्मणिएकद्विबहु
प्रथमअशुन्ध्यत अशुन्ध्येताम् अशुन्ध्यन्त
मध्यमअशुन्ध्यथाः अशुन्ध्येथाम् अशुन्ध्यध्वम्
उत्तमअशुन्ध्ये अशुन्ध्यावहि अशुन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुन्धेत् शुन्धेताम् शुन्धेयुः
मध्यमशुन्धेः शुन्धेतम् शुन्धेत
उत्तमशुन्धेयम् शुन्धेव शुन्धेम


आत्मनेपदेएकद्विबहु
प्रथमशुन्धेत शुन्धेयाताम् शुन्धेरन्
मध्यमशुन्धेथाः शुन्धेयाथाम् शुन्धेध्वम्
उत्तमशुन्धेय शुन्धेवहि शुन्धेमहि


कर्मणिएकद्विबहु
प्रथमशुन्ध्येत शुन्ध्येयाताम् शुन्ध्येरन्
मध्यमशुन्ध्येथाः शुन्ध्येयाथाम् शुन्ध्येध्वम्
उत्तमशुन्ध्येय शुन्ध्येवहि शुन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुन्धतु शुन्धताम् शुन्धन्तु
मध्यमशुन्ध शुन्धतम् शुन्धत
उत्तमशुन्धानि शुन्धाव शुन्धाम


आत्मनेपदेएकद्विबहु
प्रथमशुन्धताम् शुन्धेताम् शुन्धन्ताम्
मध्यमशुन्धस्व शुन्धेथाम् शुन्धध्वम्
उत्तमशुन्धै शुन्धावहै शुन्धामहै


कर्मणिएकद्विबहु
प्रथमशुन्ध्यताम् शुन्ध्येताम् शुन्ध्यन्ताम्
मध्यमशुन्ध्यस्व शुन्ध्येथाम् शुन्ध्यध्वम्
उत्तमशुन्ध्यै शुन्ध्यावहै शुन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशुन्धिष्यति शुन्धिष्यतः शुन्धिष्यन्ति
मध्यमशुन्धिष्यसि शुन्धिष्यथः शुन्धिष्यथ
उत्तमशुन्धिष्यामि शुन्धिष्यावः शुन्धिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशुन्धिष्यते शुन्धिष्येते शुन्धिष्यन्ते
मध्यमशुन्धिष्यसे शुन्धिष्येथे शुन्धिष्यध्वे
उत्तमशुन्धिष्ये शुन्धिष्यावहे शुन्धिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशुन्धिता शुन्धितारौ शुन्धितारः
मध्यमशुन्धितासि शुन्धितास्थः शुन्धितास्थ
उत्तमशुन्धितास्मि शुन्धितास्वः शुन्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशुन्ध शुशुन्धतुः शुशुन्धुः
मध्यमशुशुन्धिथ शुशुन्धथुः शुशुन्ध
उत्तमशुशुन्ध शुशुन्धिव शुशुन्धिम


आत्मनेपदेएकद्विबहु
प्रथमशुशुन्धे शुशुन्धाते शुशुन्धिरे
मध्यमशुशुन्धिषे शुशुन्धाथे शुशुन्धिध्वे
उत्तमशुशुन्धे शुशुन्धिवहे शुशुन्धिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशुन्ध्यात् शुन्ध्यास्ताम् शुन्ध्यासुः
मध्यमशुन्ध्याः शुन्ध्यास्तम् शुन्ध्यास्त
उत्तमशुन्ध्यासम् शुन्ध्यास्व शुन्ध्यास्म

कृदन्त

क्त
शुन्धित m. n. शुन्धिता f.

क्तवतु
शुन्धितवत् m. n. शुन्धितवती f.

शतृ
शुन्धत् m. n. शुन्धन्ती f.

शानच्
शुन्धमान m. n. शुन्धमाना f.

शानच् कर्मणि
शुन्ध्यमान m. n. शुन्ध्यमाना f.

लुडादेश पर
शुन्धिष्यत् m. n. शुन्धिष्यन्ती f.

लुडादेश आत्म
शुन्धिष्यमाण m. n. शुन्धिष्यमाणा f.

तव्य
शुन्धितव्य m. n. शुन्धितव्या f.

यत्
शुन्ध्य m. n. शुन्ध्या f.

अनीयर्
शुन्धनीय m. n. शुन्धनीया f.

लिडादेश पर
शुशुन्ध्वस् m. n. शुशुन्धुषी f.

लिडादेश आत्म
शुशुन्धान m. n. शुशुन्धाना f.

अव्यय

तुमुन्
शुन्धितुम्

क्त्वा
शुन्धित्वा

ल्यप्
॰शुन्ध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria