तिङन्तावली शुम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुम्भति शुम्भतः शुम्भन्ति
मध्यमशुम्भसि शुम्भथः शुम्भथ
उत्तमशुम्भामि शुम्भावः शुम्भामः


कर्मणिएकद्विबहु
प्रथमशुम्भ्यते शुम्भ्येते शुम्भ्यन्ते
मध्यमशुम्भ्यसे शुम्भ्येथे शुम्भ्यध्वे
उत्तमशुम्भ्ये शुम्भ्यावहे शुम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुम्भत् अशुम्भताम् अशुम्भन्
मध्यमअशुम्भः अशुम्भतम् अशुम्भत
उत्तमअशुम्भम् अशुम्भाव अशुम्भाम


कर्मणिएकद्विबहु
प्रथमअशुम्भ्यत अशुम्भ्येताम् अशुम्भ्यन्त
मध्यमअशुम्भ्यथाः अशुम्भ्येथाम् अशुम्भ्यध्वम्
उत्तमअशुम्भ्ये अशुम्भ्यावहि अशुम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुम्भेत् शुम्भेताम् शुम्भेयुः
मध्यमशुम्भेः शुम्भेतम् शुम्भेत
उत्तमशुम्भेयम् शुम्भेव शुम्भेम


कर्मणिएकद्विबहु
प्रथमशुम्भ्येत शुम्भ्येयाताम् शुम्भ्येरन्
मध्यमशुम्भ्येथाः शुम्भ्येयाथाम् शुम्भ्येध्वम्
उत्तमशुम्भ्येय शुम्भ्येवहि शुम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुम्भतु शुम्भताम् शुम्भन्तु
मध्यमशुम्भ शुम्भतम् शुम्भत
उत्तमशुम्भानि शुम्भाव शुम्भाम


कर्मणिएकद्विबहु
प्रथमशुम्भ्यताम् शुम्भ्येताम् शुम्भ्यन्ताम्
मध्यमशुम्भ्यस्व शुम्भ्येथाम् शुम्भ्यध्वम्
उत्तमशुम्भ्यै शुम्भ्यावहै शुम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशुम्भिष्यति शुम्भिष्यतः शुम्भिष्यन्ति
मध्यमशुम्भिष्यसि शुम्भिष्यथः शुम्भिष्यथ
उत्तमशुम्भिष्यामि शुम्भिष्यावः शुम्भिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशुम्भिता शुम्भितारौ शुम्भितारः
मध्यमशुम्भितासि शुम्भितास्थः शुम्भितास्थ
उत्तमशुम्भितास्मि शुम्भितास्वः शुम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशुम्भ शुशुम्भतुः शुशुम्भुः
मध्यमशुशुम्भिथ शुशुम्भथुः शुशुम्भ
उत्तमशुशुम्भ शुशुम्भिव शुशुम्भिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशुम्भ्यात् शुम्भ्यास्ताम् शुम्भ्यासुः
मध्यमशुम्भ्याः शुम्भ्यास्तम् शुम्भ्यास्त
उत्तमशुम्भ्यासम् शुम्भ्यास्व शुम्भ्यास्म

कृदन्त

क्त
शुम्भित m. n. शुम्भिता f.

क्तवतु
शुम्भितवत् m. n. शुम्भितवती f.

शतृ
शुम्भत् m. n. शुम्भन्ती f.

शानच् कर्मणि
शुम्भ्यमान m. n. शुम्भ्यमाना f.

लुडादेश पर
शुम्भिष्यत् m. n. शुम्भिष्यन्ती f.

तव्य
शुम्भितव्य m. n. शुम्भितव्या f.

यत्
शुम्भ्य m. n. शुम्भ्या f.

अनीयर्
शुम्भनीय m. n. शुम्भनीया f.

लिडादेश पर
शुशुम्भ्वस् m. n. शुशुम्भुषी f.

अव्यय

तुमुन्
शुम्भितुम्

क्त्वा
शुम्भित्वा

ल्यप्
॰शुम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria