Conjugation tables of ?śuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśoṣāmi śoṣāvaḥ śoṣāmaḥ
Secondśoṣasi śoṣathaḥ śoṣatha
Thirdśoṣati śoṣataḥ śoṣanti


MiddleSingularDualPlural
Firstśoṣe śoṣāvahe śoṣāmahe
Secondśoṣase śoṣethe śoṣadhve
Thirdśoṣate śoṣete śoṣante


PassiveSingularDualPlural
Firstśuṣye śuṣyāvahe śuṣyāmahe
Secondśuṣyase śuṣyethe śuṣyadhve
Thirdśuṣyate śuṣyete śuṣyante


Imperfect

ActiveSingularDualPlural
Firstaśoṣam aśoṣāva aśoṣāma
Secondaśoṣaḥ aśoṣatam aśoṣata
Thirdaśoṣat aśoṣatām aśoṣan


MiddleSingularDualPlural
Firstaśoṣe aśoṣāvahi aśoṣāmahi
Secondaśoṣathāḥ aśoṣethām aśoṣadhvam
Thirdaśoṣata aśoṣetām aśoṣanta


PassiveSingularDualPlural
Firstaśuṣye aśuṣyāvahi aśuṣyāmahi
Secondaśuṣyathāḥ aśuṣyethām aśuṣyadhvam
Thirdaśuṣyata aśuṣyetām aśuṣyanta


Optative

ActiveSingularDualPlural
Firstśoṣeyam śoṣeva śoṣema
Secondśoṣeḥ śoṣetam śoṣeta
Thirdśoṣet śoṣetām śoṣeyuḥ


MiddleSingularDualPlural
Firstśoṣeya śoṣevahi śoṣemahi
Secondśoṣethāḥ śoṣeyāthām śoṣedhvam
Thirdśoṣeta śoṣeyātām śoṣeran


PassiveSingularDualPlural
Firstśuṣyeya śuṣyevahi śuṣyemahi
Secondśuṣyethāḥ śuṣyeyāthām śuṣyedhvam
Thirdśuṣyeta śuṣyeyātām śuṣyeran


Imperative

ActiveSingularDualPlural
Firstśoṣāṇi śoṣāva śoṣāma
Secondśoṣa śoṣatam śoṣata
Thirdśoṣatu śoṣatām śoṣantu


MiddleSingularDualPlural
Firstśoṣai śoṣāvahai śoṣāmahai
Secondśoṣasva śoṣethām śoṣadhvam
Thirdśoṣatām śoṣetām śoṣantām


PassiveSingularDualPlural
Firstśuṣyai śuṣyāvahai śuṣyāmahai
Secondśuṣyasva śuṣyethām śuṣyadhvam
Thirdśuṣyatām śuṣyetām śuṣyantām


Future

ActiveSingularDualPlural
Firstśoṣiṣyāmi śoṣiṣyāvaḥ śoṣiṣyāmaḥ
Secondśoṣiṣyasi śoṣiṣyathaḥ śoṣiṣyatha
Thirdśoṣiṣyati śoṣiṣyataḥ śoṣiṣyanti


MiddleSingularDualPlural
Firstśoṣiṣye śoṣiṣyāvahe śoṣiṣyāmahe
Secondśoṣiṣyase śoṣiṣyethe śoṣiṣyadhve
Thirdśoṣiṣyate śoṣiṣyete śoṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṣitāsmi śoṣitāsvaḥ śoṣitāsmaḥ
Secondśoṣitāsi śoṣitāsthaḥ śoṣitāstha
Thirdśoṣitā śoṣitārau śoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoṣa śuśuṣiva śuśuṣima
Secondśuśoṣitha śuśuṣathuḥ śuśuṣa
Thirdśuśoṣa śuśuṣatuḥ śuśuṣuḥ


MiddleSingularDualPlural
Firstśuśuṣe śuśuṣivahe śuśuṣimahe
Secondśuśuṣiṣe śuśuṣāthe śuśuṣidhve
Thirdśuśuṣe śuśuṣāte śuśuṣire


Benedictive

ActiveSingularDualPlural
Firstśuṣyāsam śuṣyāsva śuṣyāsma
Secondśuṣyāḥ śuṣyāstam śuṣyāsta
Thirdśuṣyāt śuṣyāstām śuṣyāsuḥ

Participles

Past Passive Participle
śuṣṭa m. n. śuṣṭā f.

Past Active Participle
śuṣṭavat m. n. śuṣṭavatī f.

Present Active Participle
śoṣat m. n. śoṣantī f.

Present Middle Participle
śoṣamāṇa m. n. śoṣamāṇā f.

Present Passive Participle
śuṣyamāṇa m. n. śuṣyamāṇā f.

Future Active Participle
śoṣiṣyat m. n. śoṣiṣyantī f.

Future Middle Participle
śoṣiṣyamāṇa m. n. śoṣiṣyamāṇā f.

Future Passive Participle
śoṣitavya m. n. śoṣitavyā f.

Future Passive Participle
śoṣya m. n. śoṣyā f.

Future Passive Participle
śoṣaṇīya m. n. śoṣaṇīyā f.

Perfect Active Participle
śuśuṣvas m. n. śuśuṣuṣī f.

Perfect Middle Participle
śuśuṣāṇa m. n. śuśuṣāṇā f.

Indeclinable forms

Infinitive
śoṣitum

Absolutive
śuṣṭvā

Absolutive
-śuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria