तिङन्तावली श्रि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रयति श्रयतः श्रयन्ति
मध्यमश्रयसि श्रयथः श्रयथ
उत्तमश्रयामि श्रयावः श्रयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रयते श्रयेते श्रयन्ते
मध्यमश्रयसे श्रयेथे श्रयध्वे
उत्तमश्रये श्रयावहे श्रयामहे


कर्मणिएकद्विबहु
प्रथमश्रीयते श्रीयेते श्रीयन्ते
मध्यमश्रीयसे श्रीयेथे श्रीयध्वे
उत्तमश्रीये श्रीयावहे श्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रयत् अश्रयताम् अश्रयन्
मध्यमअश्रयः अश्रयतम् अश्रयत
उत्तमअश्रयम् अश्रयाव अश्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रयत अश्रयेताम् अश्रयन्त
मध्यमअश्रयथाः अश्रयेथाम् अश्रयध्वम्
उत्तमअश्रये अश्रयावहि अश्रयामहि


कर्मणिएकद्विबहु
प्रथमअश्रीयत अश्रीयेताम् अश्रीयन्त
मध्यमअश्रीयथाः अश्रीयेथाम् अश्रीयध्वम्
उत्तमअश्रीये अश्रीयावहि अश्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रयेत् श्रयेताम् श्रयेयुः
मध्यमश्रयेः श्रयेतम् श्रयेत
उत्तमश्रयेयम् श्रयेव श्रयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रयेत श्रयेयाताम् श्रयेरन्
मध्यमश्रयेथाः श्रयेयाथाम् श्रयेध्वम्
उत्तमश्रयेय श्रयेवहि श्रयेमहि


कर्मणिएकद्विबहु
प्रथमश्रीयेत श्रीयेयाताम् श्रीयेरन्
मध्यमश्रीयेथाः श्रीयेयाथाम् श्रीयेध्वम्
उत्तमश्रीयेय श्रीयेवहि श्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रयतु श्रयताम् श्रयन्तु
मध्यमश्रय श्रयतम् श्रयत
उत्तमश्रयाणि श्रयाव श्रयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रयताम् श्रयेताम् श्रयन्ताम्
मध्यमश्रयस्व श्रयेथाम् श्रयध्वम्
उत्तमश्रयै श्रयावहै श्रयामहै


कर्मणिएकद्विबहु
प्रथमश्रीयताम् श्रीयेताम् श्रीयन्ताम्
मध्यमश्रीयस्व श्रीयेथाम् श्रीयध्वम्
उत्तमश्रीयै श्रीयावहै श्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रयिष्यति श्रयिष्यतः श्रयिष्यन्ति
मध्यमश्रयिष्यसि श्रयिष्यथः श्रयिष्यथ
उत्तमश्रयिष्यामि श्रयिष्यावः श्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रयिष्यते श्रयिष्येते श्रयिष्यन्ते
मध्यमश्रयिष्यसे श्रयिष्येथे श्रयिष्यध्वे
उत्तमश्रयिष्ये श्रयिष्यावहे श्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रयिता श्रयितारौ श्रयितारः
मध्यमश्रयितासि श्रयितास्थः श्रयितास्थ
उत्तमश्रयितास्मि श्रयितास्वः श्रयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिश्राय शिश्रियतुः शिश्रियुः
मध्यमशिश्रेथ शिश्रयिथ शिश्रियथुः शिश्रिय
उत्तमशिश्राय शिश्रय शिश्रियिव शिश्रयिव शिश्रियिम शिश्रयिम


आत्मनेपदेएकद्विबहु
प्रथमशिश्रिये शिश्रियाते शिश्रियिरे
मध्यमशिश्रियिषे शिश्रियाथे शिश्रियिध्वे
उत्तमशिश्रिये शिश्रियिवहे शिश्रियिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशिश्रियत् अशिश्रियताम् अशिश्रियन्
मध्यमअशिश्रियः अशिश्रियतम् अशिश्रियत
उत्तमअशिश्रियम् अशिश्रियाव अशिश्रियाम


आत्मनेपदेएकद्विबहु
प्रथमअशिश्रियत अशिश्रियेताम् अशिश्रियन्त
मध्यमअशिश्रियथाः अशिश्रियेथाम् अशिश्रियध्वम्
उत्तमअशिश्रिये अशिश्रियावहि अशिश्रियामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रीयात् श्रीयास्ताम् श्रीयासुः
मध्यमश्रीयाः श्रीयास्तम् श्रीयास्त
उत्तमश्रीयासम् श्रीयास्व श्रीयास्म

कृदन्त

क्त
श्रित m. n. श्रिता f.

क्तवतु
श्रितवत् m. n. श्रितवती f.

शतृ
श्रयत् m. n. श्रयन्ती f.

शानच्
श्रयमाण m. n. श्रयमाणा f.

शानच् कर्मणि
श्रीयमाण m. n. श्रीयमाणा f.

लुडादेश पर
श्रयिष्यत् m. n. श्रयिष्यन्ती f.

लुडादेश आत्म
श्रयिष्यमाण m. n. श्रयिष्यमाणा f.

तव्य
श्रयितव्य m. n. श्रयितव्या f.

यत्
श्रेय m. n. श्रेया f.

अनीयर्
श्रयणीय m. n. श्रयणीया f.

लिडादेश पर
शिश्रिवस् m. n. शिश्र्युषी f.

लिडादेश आत्म
शिश्र्याण m. n. शिश्र्याणा f.

अव्यय

तुमुन्
श्रयितुम्

क्त्वा
श्रित्वा

ल्यप्
॰श्रित्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria