तिङन्तावली ?श्रण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रणयति श्रणयतः श्रणयन्ति
मध्यमश्रणयसि श्रणयथः श्रणयथ
उत्तमश्रणयामि श्रणयावः श्रणयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रणयते श्रणयेते श्रणयन्ते
मध्यमश्रणयसे श्रणयेथे श्रणयध्वे
उत्तमश्रणये श्रणयावहे श्रणयामहे


कर्मणिएकद्विबहु
प्रथमश्रण्यते श्रण्येते श्रण्यन्ते
मध्यमश्रण्यसे श्रण्येथे श्रण्यध्वे
उत्तमश्रण्ये श्रण्यावहे श्रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रणयत् अश्रणयताम् अश्रणयन्
मध्यमअश्रणयः अश्रणयतम् अश्रणयत
उत्तमअश्रणयम् अश्रणयाव अश्रणयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रणयत अश्रणयेताम् अश्रणयन्त
मध्यमअश्रणयथाः अश्रणयेथाम् अश्रणयध्वम्
उत्तमअश्रणये अश्रणयावहि अश्रणयामहि


कर्मणिएकद्विबहु
प्रथमअश्रण्यत अश्रण्येताम् अश्रण्यन्त
मध्यमअश्रण्यथाः अश्रण्येथाम् अश्रण्यध्वम्
उत्तमअश्रण्ये अश्रण्यावहि अश्रण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रणयेत् श्रणयेताम् श्रणयेयुः
मध्यमश्रणयेः श्रणयेतम् श्रणयेत
उत्तमश्रणयेयम् श्रणयेव श्रणयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रणयेत श्रणयेयाताम् श्रणयेरन्
मध्यमश्रणयेथाः श्रणयेयाथाम् श्रणयेध्वम्
उत्तमश्रणयेय श्रणयेवहि श्रणयेमहि


कर्मणिएकद्विबहु
प्रथमश्रण्येत श्रण्येयाताम् श्रण्येरन्
मध्यमश्रण्येथाः श्रण्येयाथाम् श्रण्येध्वम्
उत्तमश्रण्येय श्रण्येवहि श्रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रणयतु श्रणयताम् श्रणयन्तु
मध्यमश्रणय श्रणयतम् श्रणयत
उत्तमश्रणयानि श्रणयाव श्रणयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रणयताम् श्रणयेताम् श्रणयन्ताम्
मध्यमश्रणयस्व श्रणयेथाम् श्रणयध्वम्
उत्तमश्रणयै श्रणयावहै श्रणयामहै


कर्मणिएकद्विबहु
प्रथमश्रण्यताम् श्रण्येताम् श्रण्यन्ताम्
मध्यमश्रण्यस्व श्रण्येथाम् श्रण्यध्वम्
उत्तमश्रण्यै श्रण्यावहै श्रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रणयिष्यति श्रणयिष्यतः श्रणयिष्यन्ति
मध्यमश्रणयिष्यसि श्रणयिष्यथः श्रणयिष्यथ
उत्तमश्रणयिष्यामि श्रणयिष्यावः श्रणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रणयिष्यते श्रणयिष्येते श्रणयिष्यन्ते
मध्यमश्रणयिष्यसे श्रणयिष्येथे श्रणयिष्यध्वे
उत्तमश्रणयिष्ये श्रणयिष्यावहे श्रणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रणयिता श्रणयितारौ श्रणयितारः
मध्यमश्रणयितासि श्रणयितास्थः श्रणयितास्थ
उत्तमश्रणयितास्मि श्रणयितास्वः श्रणयितास्मः

कृदन्त

क्त
श्रणित m. n. श्रणिता f.

क्तवतु
श्रणितवत् m. n. श्रणितवती f.

शतृ
श्रणयत् m. n. श्रणयन्ती f.

शानच्
श्रणयमान m. n. श्रणयमाना f.

शानच् कर्मणि
श्रण्यमान m. n. श्रण्यमाना f.

लुडादेश पर
श्रणयिष्यत् m. n. श्रणयिष्यन्ती f.

लुडादेश आत्म
श्रणयिष्यमाण m. n. श्रणयिष्यमाणा f.

तव्य
श्रणयितव्य m. n. श्रणयितव्या f.

यत्
श्रण्य m. n. श्रण्या f.

अनीयर्
श्रणनीय m. n. श्रणनीया f.

अव्यय

तुमुन्
श्रणयितुम्

क्त्वा
श्रणयित्वा

ल्यप्
॰श्रणय्य

लिट्
श्रणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria