तिङन्तावली श्लथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्लथति श्लथतः श्लथन्ति
मध्यमश्लथसि श्लथथः श्लथथ
उत्तमश्लथामि श्लथावः श्लथामः


आत्मनेपदेएकद्विबहु
प्रथमश्लथते श्लथेते श्लथन्ते
मध्यमश्लथसे श्लथेथे श्लथध्वे
उत्तमश्लथे श्लथावहे श्लथामहे


कर्मणिएकद्विबहु
प्रथमश्लथ्यते श्लथ्येते श्लथ्यन्ते
मध्यमश्लथ्यसे श्लथ्येथे श्लथ्यध्वे
उत्तमश्लथ्ये श्लथ्यावहे श्लथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्लथत् अश्लथताम् अश्लथन्
मध्यमअश्लथः अश्लथतम् अश्लथत
उत्तमअश्लथम् अश्लथाव अश्लथाम


आत्मनेपदेएकद्विबहु
प्रथमअश्लथत अश्लथेताम् अश्लथन्त
मध्यमअश्लथथाः अश्लथेथाम् अश्लथध्वम्
उत्तमअश्लथे अश्लथावहि अश्लथामहि


कर्मणिएकद्विबहु
प्रथमअश्लथ्यत अश्लथ्येताम् अश्लथ्यन्त
मध्यमअश्लथ्यथाः अश्लथ्येथाम् अश्लथ्यध्वम्
उत्तमअश्लथ्ये अश्लथ्यावहि अश्लथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्लथेत् श्लथेताम् श्लथेयुः
मध्यमश्लथेः श्लथेतम् श्लथेत
उत्तमश्लथेयम् श्लथेव श्लथेम


आत्मनेपदेएकद्विबहु
प्रथमश्लथेत श्लथेयाताम् श्लथेरन्
मध्यमश्लथेथाः श्लथेयाथाम् श्लथेध्वम्
उत्तमश्लथेय श्लथेवहि श्लथेमहि


कर्मणिएकद्विबहु
प्रथमश्लथ्येत श्लथ्येयाताम् श्लथ्येरन्
मध्यमश्लथ्येथाः श्लथ्येयाथाम् श्लथ्येध्वम्
उत्तमश्लथ्येय श्लथ्येवहि श्लथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्लथतु श्लथताम् श्लथन्तु
मध्यमश्लथ श्लथतम् श्लथत
उत्तमश्लथानि श्लथाव श्लथाम


आत्मनेपदेएकद्विबहु
प्रथमश्लथताम् श्लथेताम् श्लथन्ताम्
मध्यमश्लथस्व श्लथेथाम् श्लथध्वम्
उत्तमश्लथै श्लथावहै श्लथामहै


कर्मणिएकद्विबहु
प्रथमश्लथ्यताम् श्लथ्येताम् श्लथ्यन्ताम्
मध्यमश्लथ्यस्व श्लथ्येथाम् श्लथ्यध्वम्
उत्तमश्लथ्यै श्लथ्यावहै श्लथ्यामहै


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्लथिता श्लथितारौ श्लथितारः
मध्यमश्लथितासि श्लथितास्थः श्लथितास्थ
उत्तमश्लथितास्मि श्लथितास्वः श्लथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्लाथ शश्लथतुः शश्लथुः
मध्यमशश्लथिथ शश्लथथुः शश्लथ
उत्तमशश्लाथ शश्लथ शश्लथिव शश्लथिम


आत्मनेपदेएकद्विबहु
प्रथमशश्लथे शश्लथाते शश्लथिरे
मध्यमशश्लथिषे शश्लथाथे शश्लथिध्वे
उत्तमशश्लथे शश्लथिवहे शश्लथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्लथ्यात् श्लथ्यास्ताम् श्लथ्यासुः
मध्यमश्लथ्याः श्लथ्यास्तम् श्लथ्यास्त
उत्तमश्लथ्यासम् श्लथ्यास्व श्लथ्यास्म

कृदन्त

क्त
श्लथित m. n. श्लथिता f.

क्तवतु
श्लथितवत् m. n. श्लथितवती f.

शतृ
श्लथत् m. n. श्लथन्ती f.

शानच्
श्लथमान m. n. श्लथमाना f.

शानच् कर्मणि
श्लथ्यमान m. n. श्लथ्यमाना f.

तव्य
श्लथितव्य m. n. श्लथितव्या f.

यत्
श्लाथ्य m. n. श्लाथ्या f.

अनीयर्
श्लथनीय m. n. श्लथनीया f.

लिडादेश पर
शश्लथ्वस् m. n. शश्लथुषी f.

लिडादेश आत्म
शश्लथान m. n. शश्लथाना f.

अव्यय

तुमुन्
श्लथितुम्

क्त्वा
श्लथित्वा

ल्यप्
॰श्लथ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्लथयति श्लथयतः श्लथयन्ति
मध्यमश्लथयसि श्लथयथः श्लथयथ
उत्तमश्लथयामि श्लथयावः श्लथयामः


आत्मनेपदेएकद्विबहु
प्रथमश्लथयते श्लथयेते श्लथयन्ते
मध्यमश्लथयसे श्लथयेथे श्लथयध्वे
उत्तमश्लथये श्लथयावहे श्लथयामहे


कर्मणिएकद्विबहु
प्रथमश्लथ्यते श्लथ्येते श्लथ्यन्ते
मध्यमश्लथ्यसे श्लथ्येथे श्लथ्यध्वे
उत्तमश्लथ्ये श्लथ्यावहे श्लथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्लथयत् अश्लथयताम् अश्लथयन्
मध्यमअश्लथयः अश्लथयतम् अश्लथयत
उत्तमअश्लथयम् अश्लथयाव अश्लथयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्लथयत अश्लथयेताम् अश्लथयन्त
मध्यमअश्लथयथाः अश्लथयेथाम् अश्लथयध्वम्
उत्तमअश्लथये अश्लथयावहि अश्लथयामहि


कर्मणिएकद्विबहु
प्रथमअश्लथ्यत अश्लथ्येताम् अश्लथ्यन्त
मध्यमअश्लथ्यथाः अश्लथ्येथाम् अश्लथ्यध्वम्
उत्तमअश्लथ्ये अश्लथ्यावहि अश्लथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्लथयेत् श्लथयेताम् श्लथयेयुः
मध्यमश्लथयेः श्लथयेतम् श्लथयेत
उत्तमश्लथयेयम् श्लथयेव श्लथयेम


आत्मनेपदेएकद्विबहु
प्रथमश्लथयेत श्लथयेयाताम् श्लथयेरन्
मध्यमश्लथयेथाः श्लथयेयाथाम् श्लथयेध्वम्
उत्तमश्लथयेय श्लथयेवहि श्लथयेमहि


कर्मणिएकद्विबहु
प्रथमश्लथ्येत श्लथ्येयाताम् श्लथ्येरन्
मध्यमश्लथ्येथाः श्लथ्येयाथाम् श्लथ्येध्वम्
उत्तमश्लथ्येय श्लथ्येवहि श्लथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्लथयतु श्लथयताम् श्लथयन्तु
मध्यमश्लथय श्लथयतम् श्लथयत
उत्तमश्लथयानि श्लथयाव श्लथयाम


आत्मनेपदेएकद्विबहु
प्रथमश्लथयताम् श्लथयेताम् श्लथयन्ताम्
मध्यमश्लथयस्व श्लथयेथाम् श्लथयध्वम्
उत्तमश्लथयै श्लथयावहै श्लथयामहै


कर्मणिएकद्विबहु
प्रथमश्लथ्यताम् श्लथ्येताम् श्लथ्यन्ताम्
मध्यमश्लथ्यस्व श्लथ्येथाम् श्लथ्यध्वम्
उत्तमश्लथ्यै श्लथ्यावहै श्लथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्लथयिष्यति श्लथयिष्यतः श्लथयिष्यन्ति
मध्यमश्लथयिष्यसि श्लथयिष्यथः श्लथयिष्यथ
उत्तमश्लथयिष्यामि श्लथयिष्यावः श्लथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्लथयिष्यते श्लथयिष्येते श्लथयिष्यन्ते
मध्यमश्लथयिष्यसे श्लथयिष्येथे श्लथयिष्यध्वे
उत्तमश्लथयिष्ये श्लथयिष्यावहे श्लथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्लथयिता श्लथयितारौ श्लथयितारः
मध्यमश्लथयितासि श्लथयितास्थः श्लथयितास्थ
उत्तमश्लथयितास्मि श्लथयितास्वः श्लथयितास्मः

कृदन्त

क्त
श्लथित m. n. श्लथिता f.

क्तवतु
श्लथितवत् m. n. श्लथितवती f.

शतृ
श्लथयत् m. n. श्लथयन्ती f.

शानच्
श्लथयमान m. n. श्लथयमाना f.

शानच् कर्मणि
श्लथ्यमान m. n. श्लथ्यमाना f.

लुडादेश पर
श्लथयिष्यत् m. n. श्लथयिष्यन्ती f.

लुडादेश आत्म
श्लथयिष्यमाण m. n. श्लथयिष्यमाणा f.

यत्
श्लथ्य m. n. श्लथ्या f.

अनीयर्
श्लथनीय m. n. श्लथनीया f.

तव्य
श्लथयितव्य m. n. श्लथयितव्या f.

अव्यय

तुमुन्
श्लथयितुम्

क्त्वा
श्लथयित्वा

ल्यप्
॰श्लथ्य

लिट्
श्लथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria