तिङन्तावली ?शि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशिनोति शिनुतः शिन्वन्ति
मध्यमशिनोषि शिनुथः शिनुथ
उत्तमशिनोमि शिन्वः शिनुवः शिन्मः शिनुमः


आत्मनेपदेएकद्विबहु
प्रथमशिनुते शिन्वाते शिन्वते
मध्यमशिनुषे शिन्वाथे शिनुध्वे
उत्तमशिन्वे शिन्वहे शिनुवहे शिन्महे शिनुमहे


कर्मणिएकद्विबहु
प्रथमशीयते शीयेते शीयन्ते
मध्यमशीयसे शीयेथे शीयध्वे
उत्तमशीये शीयावहे शीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिनोत् अशिनुताम् अशिन्वन्
मध्यमअशिनोः अशिनुतम् अशिनुत
उत्तमअशिनवम् अशिन्व अशिनुव अशिन्म अशिनुम


आत्मनेपदेएकद्विबहु
प्रथमअशिनुत अशिन्वाताम् अशिन्वत
मध्यमअशिनुथाः अशिन्वाथाम् अशिनुध्वम्
उत्तमअशिन्वि अशिन्वहि अशिनुवहि अशिन्महि अशिनुमहि


कर्मणिएकद्विबहु
प्रथमअशीयत अशीयेताम् अशीयन्त
मध्यमअशीयथाः अशीयेथाम् अशीयध्वम्
उत्तमअशीये अशीयावहि अशीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिनुयात् शिनुयाताम् शिनुयुः
मध्यमशिनुयाः शिनुयातम् शिनुयात
उत्तमशिनुयाम् शिनुयाव शिनुयाम


आत्मनेपदेएकद्विबहु
प्रथमशिन्वीत शिन्वीयाताम् शिन्वीरन्
मध्यमशिन्वीथाः शिन्वीयाथाम् शिन्वीध्वम्
उत्तमशिन्वीय शिन्वीवहि शिन्वीमहि


कर्मणिएकद्विबहु
प्रथमशीयेत शीयेयाताम् शीयेरन्
मध्यमशीयेथाः शीयेयाथाम् शीयेध्वम्
उत्तमशीयेय शीयेवहि शीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिनोतु शिनुताम् शिन्वन्तु
मध्यमशिनु शिनुतम् शिनुत
उत्तमशिनवानि शिनवाव शिनवाम


आत्मनेपदेएकद्विबहु
प्रथमशिनुताम् शिन्वाताम् शिन्वताम्
मध्यमशिनुष्व शिन्वाथाम् शिनुध्वम्
उत्तमशिनवै शिनवावहै शिनवामहै


कर्मणिएकद्विबहु
प्रथमशीयताम् शीयेताम् शीयन्ताम्
मध्यमशीयस्व शीयेथाम् शीयध्वम्
उत्तमशीयै शीयावहै शीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशेष्यति शेष्यतः शेष्यन्ति
मध्यमशेष्यसि शेष्यथः शेष्यथ
उत्तमशेष्यामि शेष्यावः शेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशेष्यते शेष्येते शेष्यन्ते
मध्यमशेष्यसे शेष्येथे शेष्यध्वे
उत्तमशेष्ये शेष्यावहे शेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशेता शेतारौ शेतारः
मध्यमशेतासि शेतास्थः शेतास्थ
उत्तमशेतास्मि शेतास्वः शेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशाय शिश्यतुः शिश्युः
मध्यमशिशेथ शिशयिथ शिश्यथुः शिश्य
उत्तमशिशाय शिशय शिश्यिव शिशयिव शिश्यिम शिशयिम


आत्मनेपदेएकद्विबहु
प्रथमशिश्ये शिश्याते शिश्यिरे
मध्यमशिश्यिषे शिश्याथे शिश्यिध्वे
उत्तमशिश्ये शिश्यिवहे शिश्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशीयात् शीयास्ताम् शीयासुः
मध्यमशीयाः शीयास्तम् शीयास्त
उत्तमशीयासम् शीयास्व शीयास्म

कृदन्त

क्त
शीत m. n. शीता f.

क्तवतु
शीतवत् m. n. शीतवती f.

शतृ
शिन्वत् m. n. शिन्वती f.

शानच्
शिन्वान m. n. शिन्वाना f.

शानच् कर्मणि
शीयमान m. n. शीयमाना f.

लुडादेश पर
शेष्यत् m. n. शेष्यन्ती f.

लुडादेश आत्म
शेष्यमाण m. n. शेष्यमाणा f.

तव्य
शेतव्य m. n. शेतव्या f.

यत्
शेय m. n. शेया f.

अनीयर्
शयनीय m. n. शयनीया f.

लिडादेश पर
शिशिवस् m. n. शिश्युषी f.

लिडादेश आत्म
शिश्यान m. n. शिश्याना f.

अव्यय

तुमुन्
शेतुम्

क्त्वा
शीत्वा

ल्यप्
॰शीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria