तिङन्तावली शश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशशति शशतः शशन्ति
मध्यमशशसि शशथः शशथ
उत्तमशशामि शशावः शशामः


कर्मणिएकद्विबहु
प्रथमशश्यते शश्येते शश्यन्ते
मध्यमशश्यसे शश्येथे शश्यध्वे
उत्तमशश्ये शश्यावहे शश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशशत् अशशताम् अशशन्
मध्यमअशशः अशशतम् अशशत
उत्तमअशशम् अशशाव अशशाम


कर्मणिएकद्विबहु
प्रथमअशश्यत अशश्येताम् अशश्यन्त
मध्यमअशश्यथाः अशश्येथाम् अशश्यध्वम्
उत्तमअशश्ये अशश्यावहि अशश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशशेत् शशेताम् शशेयुः
मध्यमशशेः शशेतम् शशेत
उत्तमशशेयम् शशेव शशेम


कर्मणिएकद्विबहु
प्रथमशश्येत शश्येयाताम् शश्येरन्
मध्यमशश्येथाः शश्येयाथाम् शश्येध्वम्
उत्तमशश्येय शश्येवहि शश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशशतु शशताम् शशन्तु
मध्यमशश शशतम् शशत
उत्तमशशानि शशाव शशाम


कर्मणिएकद्विबहु
प्रथमशश्यताम् शश्येताम् शश्यन्ताम्
मध्यमशश्यस्व शश्येथाम् शश्यध्वम्
उत्तमशश्यै शश्यावहै शश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशशिष्यति शशिष्यतः शशिष्यन्ति
मध्यमशशिष्यसि शशिष्यथः शशिष्यथ
उत्तमशशिष्यामि शशिष्यावः शशिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशशिता शशितारौ शशितारः
मध्यमशशितासि शशितास्थः शशितास्थ
उत्तमशशितास्मि शशितास्वः शशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाश शेशतुः शेशुः
मध्यमशेशिथ शशष्ठ शेशथुः शेश
उत्तमशशाश शशश शेशिव शेशिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशाशीत् अशाशिष्टाम् अशाशिषुः
मध्यमअशाशीः अशाशिष्टम् अशाशिष्ट
उत्तमअशाशिषम् अशाशिष्व अशाशिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशश्यात् शश्यास्ताम् शश्यासुः
मध्यमशश्याः शश्यास्तम् शश्यास्त
उत्तमशश्यासम् शश्यास्व शश्यास्म

कृदन्त

शतृ
शशत् m. n. शशन्ती f.

शानच् कर्मणि
शश्यमान m. n. शश्यमाना f.

लुडादेश पर
शशिष्यत् m. n. शशिष्यन्ती f.

तव्य
शशितव्य m. n. शशितव्या f.

यत्
शाश्य m. n. शाश्या f.

अनीयर्
शशनीय m. n. शशनीया f.

लिडादेश पर
शेशिवस् m. n. शेशुषी f.

अव्यय

तुमुन्
शशितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria