तिङन्तावली शप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशप्यति शप्यतः शप्यन्ति
मध्यमशप्यसि शप्यथः शप्यथ
उत्तमशप्यामि शप्यावः शप्यामः


आत्मनेपदेएकद्विबहु
प्रथमशप्यते शप्येते शप्यन्ते
मध्यमशप्यसे शप्येथे शप्यध्वे
उत्तमशप्ये शप्यावहे शप्यामहे


कर्मणिएकद्विबहु
प्रथमशप्यते शप्येते शप्यन्ते
मध्यमशप्यसे शप्येथे शप्यध्वे
उत्तमशप्ये शप्यावहे शप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशप्यत् अशप्यताम् अशप्यन्
मध्यमअशप्यः अशप्यतम् अशप्यत
उत्तमअशप्यम् अशप्याव अशप्याम


आत्मनेपदेएकद्विबहु
प्रथमअशप्यत अशप्येताम् अशप्यन्त
मध्यमअशप्यथाः अशप्येथाम् अशप्यध्वम्
उत्तमअशप्ये अशप्यावहि अशप्यामहि


कर्मणिएकद्विबहु
प्रथमअशप्यत अशप्येताम् अशप्यन्त
मध्यमअशप्यथाः अशप्येथाम् अशप्यध्वम्
उत्तमअशप्ये अशप्यावहि अशप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशप्येत् शप्येताम् शप्येयुः
मध्यमशप्येः शप्येतम् शप्येत
उत्तमशप्येयम् शप्येव शप्येम


आत्मनेपदेएकद्विबहु
प्रथमशप्येत शप्येयाताम् शप्येरन्
मध्यमशप्येथाः शप्येयाथाम् शप्येध्वम्
उत्तमशप्येय शप्येवहि शप्येमहि


कर्मणिएकद्विबहु
प्रथमशप्येत शप्येयाताम् शप्येरन्
मध्यमशप्येथाः शप्येयाथाम् शप्येध्वम्
उत्तमशप्येय शप्येवहि शप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशप्यतु शप्यताम् शप्यन्तु
मध्यमशप्य शप्यतम् शप्यत
उत्तमशप्यानि शप्याव शप्याम


आत्मनेपदेएकद्विबहु
प्रथमशप्यताम् शप्येताम् शप्यन्ताम्
मध्यमशप्यस्व शप्येथाम् शप्यध्वम्
उत्तमशप्यै शप्यावहै शप्यामहै


कर्मणिएकद्विबहु
प्रथमशप्यताम् शप्येताम् शप्यन्ताम्
मध्यमशप्यस्व शप्येथाम् शप्यध्वम्
उत्तमशप्यै शप्यावहै शप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशप्स्यति शप्स्यतः शप्स्यन्ति
मध्यमशप्स्यसि शप्स्यथः शप्स्यथ
उत्तमशप्स्यामि शप्स्यावः शप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमशप्स्यते शप्स्येते शप्स्यन्ते
मध्यमशप्स्यसे शप्स्येथे शप्स्यध्वे
उत्तमशप्स्ये शप्स्यावहे शप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशप्ता शप्तारौ शप्तारः
मध्यमशप्तासि शप्तास्थः शप्तास्थ
उत्तमशप्तास्मि शप्तास्वः शप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाप शेपतुः शेपुः
मध्यमशेपिथ शशप्थ शेपथुः शेप
उत्तमशशाप शशप शेपिव शेपिम


आत्मनेपदेएकद्विबहु
प्रथमशेपे शेपाते शेपिरे
मध्यमशेपिषे शेपाथे शेपिध्वे
उत्तमशेपे शेपिवहे शेपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशप्यात् शप्यास्ताम् शप्यासुः
मध्यमशप्याः शप्यास्तम् शप्यास्त
उत्तमशप्यासम् शप्यास्व शप्यास्म

कृदन्त

क्त
शपित m. n. शपिता f.

क्त
शप्त m. n. शप्ता f.

क्तवतु
शप्तवत् m. n. शप्तवती f.

क्तवतु
शपितवत् m. n. शपितवती f.

शतृ
शप्यत् m. n. शप्यन्ती f.

शानच्
शप्यमान m. n. शप्यमाना f.

शानच् कर्मणि
शप्यमान m. n. शप्यमाना f.

लुडादेश पर
शप्स्यत् m. n. शप्स्यन्ती f.

लुडादेश आत्म
शप्स्यमान m. n. शप्स्यमाना f.

तव्य
शप्तव्य m. n. शप्तव्या f.

यत्
शप्य m. n. शप्या f.

अनीयर्
शपनीय m. n. शपनीया f.

लिडादेश पर
शेपिवस् m. n. शेपुषी f.

लिडादेश आत्म
शेपान m. n. शेपाना f.

अव्यय

तुमुन्
शप्तुम्

क्त्वा
शप्त्वा

क्त्वा
शपित्वा

ल्यप्
॰शप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशापयति शापयतः शापयन्ति
मध्यमशापयसि शापयथः शापयथ
उत्तमशापयामि शापयावः शापयामः


आत्मनेपदेएकद्विबहु
प्रथमशापयते शापयेते शापयन्ते
मध्यमशापयसे शापयेथे शापयध्वे
उत्तमशापये शापयावहे शापयामहे


कर्मणिएकद्विबहु
प्रथमशाप्यते शाप्येते शाप्यन्ते
मध्यमशाप्यसे शाप्येथे शाप्यध्वे
उत्तमशाप्ये शाप्यावहे शाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशापयत् अशापयताम् अशापयन्
मध्यमअशापयः अशापयतम् अशापयत
उत्तमअशापयम् अशापयाव अशापयाम


आत्मनेपदेएकद्विबहु
प्रथमअशापयत अशापयेताम् अशापयन्त
मध्यमअशापयथाः अशापयेथाम् अशापयध्वम्
उत्तमअशापये अशापयावहि अशापयामहि


कर्मणिएकद्विबहु
प्रथमअशाप्यत अशाप्येताम् अशाप्यन्त
मध्यमअशाप्यथाः अशाप्येथाम् अशाप्यध्वम्
उत्तमअशाप्ये अशाप्यावहि अशाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशापयेत् शापयेताम् शापयेयुः
मध्यमशापयेः शापयेतम् शापयेत
उत्तमशापयेयम् शापयेव शापयेम


आत्मनेपदेएकद्विबहु
प्रथमशापयेत शापयेयाताम् शापयेरन्
मध्यमशापयेथाः शापयेयाथाम् शापयेध्वम्
उत्तमशापयेय शापयेवहि शापयेमहि


कर्मणिएकद्विबहु
प्रथमशाप्येत शाप्येयाताम् शाप्येरन्
मध्यमशाप्येथाः शाप्येयाथाम् शाप्येध्वम्
उत्तमशाप्येय शाप्येवहि शाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशापयतु शापयताम् शापयन्तु
मध्यमशापय शापयतम् शापयत
उत्तमशापयानि शापयाव शापयाम


आत्मनेपदेएकद्विबहु
प्रथमशापयताम् शापयेताम् शापयन्ताम्
मध्यमशापयस्व शापयेथाम् शापयध्वम्
उत्तमशापयै शापयावहै शापयामहै


कर्मणिएकद्विबहु
प्रथमशाप्यताम् शाप्येताम् शाप्यन्ताम्
मध्यमशाप्यस्व शाप्येथाम् शाप्यध्वम्
उत्तमशाप्यै शाप्यावहै शाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशापयिष्यति शापयिष्यतः शापयिष्यन्ति
मध्यमशापयिष्यसि शापयिष्यथः शापयिष्यथ
उत्तमशापयिष्यामि शापयिष्यावः शापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशापयिष्यते शापयिष्येते शापयिष्यन्ते
मध्यमशापयिष्यसे शापयिष्येथे शापयिष्यध्वे
उत्तमशापयिष्ये शापयिष्यावहे शापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशापयिता शापयितारौ शापयितारः
मध्यमशापयितासि शापयितास्थः शापयितास्थ
उत्तमशापयितास्मि शापयितास्वः शापयितास्मः

कृदन्त

क्त
शापित m. n. शापिता f.

क्तवतु
शापितवत् m. n. शापितवती f.

शतृ
शापयत् m. n. शापयन्ती f.

शानच्
शापयमान m. n. शापयमाना f.

शानच् कर्मणि
शाप्यमान m. n. शाप्यमाना f.

लुडादेश पर
शापयिष्यत् m. n. शापयिष्यन्ती f.

लुडादेश आत्म
शापयिष्यमाण m. n. शापयिष्यमाणा f.

यत्
शाप्य m. n. शाप्या f.

अनीयर्
शापनीय m. n. शापनीया f.

तव्य
शापयितव्य m. n. शापयितव्या f.

अव्यय

तुमुन्
शापयितुम्

क्त्वा
शापयित्वा

ल्यप्
॰शाप्य

लिट्
शापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria