तिङन्तावली शा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशिशाति शिशीतः शिशति
मध्यमशिशासि शिशीथः शिशीथ
उत्तमशिशामि शिशीवः शिशीमः


आत्मनेपदेएकद्विबहु
प्रथमशिशीते शिशाते शिशते
मध्यमशिशीषे शिशाथे शिशीध्वे
उत्तमशिशे शिशीवहे शिशीमहे


कर्मणिएकद्विबहु
प्रथमशायते शायेते शायन्ते
मध्यमशायसे शायेथे शायध्वे
उत्तमशाये शायावहे शायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिशात् अशिशीताम् अशिशुः
मध्यमअशिशाः अशिशीतम् अशिशीत
उत्तमअशिशाम् अशिशीव अशिशीम


आत्मनेपदेएकद्विबहु
प्रथमअशिशीत अशिशाताम् अशिशत
मध्यमअशिशीथाः अशिशाथाम् अशिशीध्वम्
उत्तमअशिशि अशिशीवहि अशिशीमहि


कर्मणिएकद्विबहु
प्रथमअशायत अशायेताम् अशायन्त
मध्यमअशायथाः अशायेथाम् अशायध्वम्
उत्तमअशाये अशायावहि अशायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिशीयात् शिशीयाताम् शिशीयुः
मध्यमशिशीयाः शिशीयातम् शिशीयात
उत्तमशिशीयाम् शिशीयाव शिशीयाम


आत्मनेपदेएकद्विबहु
प्रथमशिशीत शिशीयाताम् शिशीरन्
मध्यमशिशीथाः शिशीयाथाम् शिशीध्वम्
उत्तमशिशीय शिशीवहि शिशीमहि


कर्मणिएकद्विबहु
प्रथमशायेत शायेयाताम् शायेरन्
मध्यमशायेथाः शायेयाथाम् शायेध्वम्
उत्तमशायेय शायेवहि शायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिशातु शिशीताम् शिशतु
मध्यमशिशीहि शिशीतम् शिशीत
उत्तमशिशानि शिशाव शिशाम


आत्मनेपदेएकद्विबहु
प्रथमशिशीताम् शिशाताम् शिशताम्
मध्यमशिशीष्व शिशाथाम् शिशीध्वम्
उत्तमशिशै शिशावहै शिशामहै


कर्मणिएकद्विबहु
प्रथमशायताम् शायेताम् शायन्ताम्
मध्यमशायस्व शायेथाम् शायध्वम्
उत्तमशायै शायावहै शायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशास्यति शास्यतः शास्यन्ति
मध्यमशास्यसि शास्यथः शास्यथ
उत्तमशास्यामि शास्यावः शास्यामः


आत्मनेपदेएकद्विबहु
प्रथमशास्यते शास्येते शास्यन्ते
मध्यमशास्यसे शास्येथे शास्यध्वे
उत्तमशास्ये शास्यावहे शास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशाता शातारौ शातारः
मध्यमशातासि शातास्थः शातास्थ
उत्तमशातास्मि शातास्वः शातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशौ शशतुः शशुः
मध्यमशशिथ शशाथ शशथुः शश
उत्तमशशौ शशिव शशिम


आत्मनेपदेएकद्विबहु
प्रथमशशे शशाते शशिरे
मध्यमशशिषे शशाथे शशिध्वे
उत्तमशशे शशिवहे शशिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशासीत् अशात् अशासिष्टाम् अशाताम् अशुः अशासिषुः
मध्यमअशासीः अशाः अशासिष्टम् अशातम् अशासिष्ट अशात
उत्तमअशासिषम् अशाम् अशासिष्व अशाव अशासिष्म अशाम


आत्मनेपदेएकद्विबहु
प्रथमअशेष्ट अशेषाताम् अशेषत
मध्यमअशेष्ठाः अशेषाथाम् अशेध्वम्
उत्तमअशेषि अशेष्वहि अशेष्महि


कर्मणिएकद्विबहु
प्रथमअशायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशायात् शायास्ताम् शायासुः
मध्यमशायाः शायास्तम् शायास्त
उत्तमशायासम् शायास्व शायास्म

कृदन्त

क्त
शात m. n. शाता f.

क्त
शित m. n. शिता f.

क्तवतु
शितवत् m. n. शितवती f.

क्तवतु
शातवत् m. n. शातवती f.

शतृ
शिशत् m. n. शिशती f.

शानच्
शिशान m. n. शिशाना f.

शानच् कर्मणि
शायमान m. n. शायमाना f.

लुडादेश पर
शास्यत् m. n. शास्यन्ती f.

लुडादेश आत्म
शास्यमान m. n. शास्यमाना f.

तव्य
शातव्य m. n. शातव्या f.

यत्
शाय m. n. शाया f.

अनीयर्
शानीय m. n. शानीया f.

लिडादेश पर
शशिवस् m. n. शशुषी f.

लिडादेश आत्म
शशान m. n. शशाना f.

अव्यय

तुमुन्
शातुम्

क्त्वा
शित्वा

ल्यप्
॰शिय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria