तिङन्तावली शृध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशर्धति शर्धतः शर्धन्ति
मध्यमशर्धसि शर्धथः शर्धथ
उत्तमशर्धामि शर्धावः शर्धामः


आत्मनेपदेएकद्विबहु
प्रथमशर्धते शर्धेते शर्धन्ते
मध्यमशर्धसे शर्धेथे शर्धध्वे
उत्तमशर्धे शर्धावहे शर्धामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशर्धत् अशर्धताम् अशर्धन्
मध्यमअशर्धः अशर्धतम् अशर्धत
उत्तमअशर्धम् अशर्धाव अशर्धाम


आत्मनेपदेएकद्विबहु
प्रथमअशर्धत अशर्धेताम् अशर्धन्त
मध्यमअशर्धथाः अशर्धेथाम् अशर्धध्वम्
उत्तमअशर्धे अशर्धावहि अशर्धामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशर्धेत् शर्धेताम् शर्धेयुः
मध्यमशर्धेः शर्धेतम् शर्धेत
उत्तमशर्धेयम् शर्धेव शर्धेम


आत्मनेपदेएकद्विबहु
प्रथमशर्धेत शर्धेयाताम् शर्धेरन्
मध्यमशर्धेथाः शर्धेयाथाम् शर्धेध्वम्
उत्तमशर्धेय शर्धेवहि शर्धेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशर्धतु शर्धताम् शर्धन्तु
मध्यमशर्ध शर्धतम् शर्धत
उत्तमशर्धानि शर्धाव शर्धाम


आत्मनेपदेएकद्विबहु
प्रथमशर्धताम् शर्धेताम् शर्धन्ताम्
मध्यमशर्धस्व शर्धेथाम् शर्धध्वम्
उत्तमशर्धै शर्धावहै शर्धामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशर्धिष्यति शर्त्स्यति शर्धिष्यतः शर्त्स्यतः शर्धिष्यन्ति शर्त्स्यन्ति
मध्यमशर्धिष्यसि शर्त्स्यसि शर्धिष्यथः शर्त्स्यथः शर्धिष्यथ शर्त्स्यथ
उत्तमशर्धिष्यामि शर्त्स्यामि शर्धिष्यावः शर्त्स्यावः शर्धिष्यामः शर्त्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमशर्धिष्यते शर्त्स्यते शर्धिष्येते शर्त्स्येते शर्धिष्यन्ते शर्त्स्यन्ते
मध्यमशर्धिष्यसे शर्त्स्यसे शर्धिष्येथे शर्त्स्येथे शर्धिष्यध्वे शर्त्स्यध्वे
उत्तमशर्धिष्ये शर्त्स्ये शर्धिष्यावहे शर्त्स्यावहे शर्धिष्यामहे शर्त्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशर्धिता शर्धितारौ शर्धितारः
मध्यमशर्धितासि शर्धितास्थः शर्धितास्थ
उत्तमशर्धितास्मि शर्धितास्वः शर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशर्ध शशृधतुः शशृधुः
मध्यमशशर्धिथ शशृधथुः शशृध
उत्तमशशर्ध शशृधिव शशृधिम


आत्मनेपदेएकद्विबहु
प्रथमशशृधे शशृधाते शशृधिरे
मध्यमशशृधिषे शशृधाथे शशृधिध्वे
उत्तमशशृधे शशृधिवहे शशृधिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशृधत् अशीशृधत् अशृधताम् अशीशृधताम् अशृधन् अशीशृधन्
मध्यमअशृधः अशीशृधः अशृधतम् अशीशृधतम् अशृधत अशीशृधत
उत्तमअशृधम् अशीशृधम् अशृधाव अशीशृधाव अशृधाम अशीशृधाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशृध्यात् शृध्यास्ताम् शृध्यासुः
मध्यमशृध्याः शृध्यास्तम् शृध्यास्त
उत्तमशृध्यासम् शृध्यास्व शृध्यास्म

कृदन्त

शतृ
शर्धत् m. n. शर्धन्ती f.

शानच्
शर्धमान m. n. शर्धमाना f.

लुडादेश पर
शर्त्स्यत् m. n. शर्त्स्यन्ती f.

लुडादेश पर
शर्धिष्यत् m. n. शर्धिष्यन्ती f.

लुडादेश आत्म
शर्धिष्यमाण m. n. शर्धिष्यमाणा f.

लुडादेश आत्म
शर्त्स्यमान m. n. शर्त्स्यमाना f.

लिडादेश पर
शशृध्वस् m. n. शशृधुषी f.

लिडादेश आत्म
शशृधान m. n. शशृधाना f.

अव्यय

तुमुन्
शर्धितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria